SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ५०६ विशुद्ध वृक्षमूला स्विन्ति । एकोरुद्वीपे खलु तत्र २ वह स्तिanaast न्यग्रोधा यावद्राजवृक्षा नन्दिवृक्षाः कुशनिकुश विशुद्ध वृक्षकास्तिन्ति । एकोरुकद्वीपे खलु तत्र वहन्यः पद्मलता यावत् श्यामलता नित्यं कुसुमिताः, एवं Bar वर्णको यथा यथा औपपातिके यावत् प्रतिरूपाः । एकोरुकद्वीपे खलु तत्र २ बहवः सेरिका गुल्माः यावन्महाजातिगुल्माः, ते खलु गुल्मादशार्द्धवणं कुसृमं कुसुमयन्ति विधूताग्रशाखाः येन वाताविधताप्रवाळाः एकोरुवद्वीपस्य वहुसमरमणीय भूमिभागं मुक्तपुष्पपुञ्जोपचारकलितं करोति । एकोरुकद्वीपे खद तत्र २ बहव्यो वनराजयः मतप्ताः ताः खल वनराजयः कृष्णाः कृष्णावभासाः यावद् रम्याः महामेघनिकुरम्बभूताः यावन्महतीं गन्धवाणीं मुञ्चन्त्य मासादीयाः ४ । एकोरूद्वीपे तत्र तत्र बहवो सताङ्गा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुमन् ! यथा ते चन्द्र मर्माणिशिलाकवरसीधु मत्ररवारुणी सुजातपत्रपुष्प फल ! नियसिसार बहुद्रव्ययुक्ति संभारासन्धितासचा मधुमेरकरिष्टाभदुग्धजाति प्रसन्न मेल्लकशतायुः खर्जूरमृहीकासार कपिशायन सुपरसपर मुरा रसगन्धस्पर्शयुक्त वलवीर्यपरिणामाः, सवविधिना उपेक्षा बहु प्रकारास्तदेवं ते मतङ्गजा अपि द्रुमगणाः अनेक बहुविविधवित्रता परिणतेन मचविधिनोपपेताः फलैः पूर्णाः विलसन्ति कुशविद्वारा विशुद्ध वृक्षका यावतिष्ठन्ति १ । एको के द्वीपे तत्र २ बहवो भृङ्गाका नाम डुगणाः मन्त्रप्वाः श्रवणायुष्मन् यथा वे चार वटककर कलश कर्करीपाद निका उदनीपतिष्ठकपारी चषक भृङ्गार करोटिका सरक परकपात्री स्थळ मल्लक चपति दकवारक विचित्र वर्त्तक शुक्तिचारूपीनकाः काञ्चनमणिरत्नभक्तिचित्रा भोजनविधिना वहुमकारा स्वयैव ते भृङ्गाका अपि द्रुममा अनेक बहुविविधविस्रमापरिणतेन भाजनविधिनोपपेताः फलैः पूर्णा विलसन्धि, कुछत्रिकुश विशुद्धळा यावतिष्ठन्ति२ एकोरूद्वीपे खलु द्वीपे तत्र २ वहवस्त्रुटिताङ्गा नाम द्रुमगणाः पज्ञप्ताः श्रमणायुष्मन् ! यथा ते आलिंग पण पटहदर्दरकरण्ड डिडिममंत्रारम्भकर्णिकार खरमुखी मुकुन्द शंखिक परिलीका घरका परिवादिनी वेगवेणुवीणासुघोषविपञ्ची महती कच्छपी रंगसग तल गाळ कांस्यतालसुसंयुक्ता आतोय विधि निपुणगन्धव समयकुशलैः स्पन्दिताः त्रिस्थानशुद्धास्तथैव ते त्रुटिताङ्गका अपि द्रुमगणा अनेक बहुविधविसापरिणतेन तत नितत घणसुषिरेष चतुर्विधेन जातोयविधिनोपेताः फलैः पूर्णा : विदलन्ति कुशविकुश विशुद्ध वृक्षमूलाः यावतिष्ठन्ति ३ । एकोरू के द्वीपे तत्र तत्र च दीपशीखा नाम द्रुमगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! यथा ते सन्ध्या विरागसमये नवनिधिपते दीपिका चक्रवालवृदे प्रभूतवर्त्ति - प्रदीपैः
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy