________________
प्रद्योतिका टीका प्र.३ उ. ३.३४ एकोरुकद्वीपस्याकारादिनिरूपणम् ५०५ तयवणप्पासो कंचणमणिरयणविमलम हरिहतवणिज्जुजल विचित्तदंडाहिं दीवियाहिं सहसा पजलिऊसवियणिद्धतेय दिप्पंत विमलगहगणसमप्पहाहिं वि तिमिरकरसूरपसार उज्जोय बिल्लियाहि जालुजलपहसियाभिरामाहिं सोहेसाणा तहेव ते दीवसिहा विदुमगणा अमेग बहुविविहवसिसा परिणायाए उज्जोयविहीए उक्वेया फलेहिं पुण्णा विसति कुसविकुस विसुंद्ध रुक्खसूला जाब चिति४ | एगोरूय दीवे तत्थ तत्थ बहवे जोइसिया णाम दुमगणा पण्णत्ता समणाउसो ! जहा से अचिरुग्गय सरयसूरमंडल पडतउकासहस्स दिष्यंत विज्जुज्जालहुयवहनिधूमजलियनिद्धंतधोयत सतवणिज किंसुया सोयजवाकुसुमत्रिमुउलिय पुंजमणिरयणकिरणजश्च हिंगुलय निगर रूवाइरेगरूवा तहेव से जोइलिया वि दुमगणा अणेग बहुविविहवीससा परिणयाए उज्जोय विहीए उदवेया सुहलेस्सा मंदलेस्सा मंदावलेस्सा कूडायइव ठाणठिया अन्नमन्न समोगाढाहिं लेस्साहिं साए प्रभाए सपदे से सव्व ओसमंताओ भासंति उज्जोर्वेति पभासेंति कुसविकुविसुद्धरुक्खमूला जाव चिति ॥ ३४|
छाया - एकोरूक द्वीपस्य खलु भदन्त । द्वीपस्य कीदृश आकारभावप्रत्यचतारः प्रज्ञप्तः ? गौतम ! एकोरुकद्वीपस्य खलु द्वीपस्यान्त बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथा नामकः आलिङ्ग पुष्कर इखिया, एवं शयनीयं भणितव्यं यावत्पृथिवीशिलापट्टके, तत्र खलु दहन एकोरुक द्वीपकाः मनुष्याथ मनु
श्वास यावद्विहरन्ति । एकोरुकद्वीपे खल्ल द्वीपे तत्र तत्र देशे तत्र २ बहव उद्दालकाः कौद्दालकाः पतकमान्याः नतुमालाः नाटयमालाः गृङ्गमाला शंखमाला दन्तमालाः शैलमालका नाम दुरगणाः भवताः श्रमणायुष्मन ! कुशन्कुिश विशुद्ध वृक्षमूला मुलवन्तः कन्दवन्तो यावद बीजवन्तः पत्रैश्च पुष्पैश्च यच्छन्न प्रतिच्छन्नाfor natarataपशोभमाना उपशोभमानारित्पृन्ति । पकोरूद्वीपे खल द्वीपे वृक्षा बहवो रुकावना भेरुकालवना येरुकालवनाः सेरुकालवनाः सालवनाः सरलवनाः सप्तपर्णचनाः पूगफलीवनाः खजूरीचनाः नारिकेलवनाः कुशधिकश
जी० ६४