SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ - प्रमेयधोतिका टीका प्र.३ ७.३ सू.३२ सम्बग्मिथ्याक्रिययोरेकदानिषेधः ४८७ तमाह-एवं खल एगे जीवे एगेण समएणं एग किरियं पकरेई एवं खलु एको. जीवः एकेन समयेन-एकस्मिन् समये एकामेब क्रियां करोति 'तं जहा' तयधा 'सम्मत्तकिरियं वा मिच्छत्तकिरियं बा' सम्यक्त्वनियां वा शकरोति, मिथ्यात्दकियां वा, प्रकरोति, 'जं समयं संमत्तकिरियं पकरेइ' यरिमन् समये सम्यक्त्व. क्रिया प्रकरोति, 'जो तं समयं मिच्छकिरियं पकरेइ' नो-नैव तस्मिन् समये मिथ्यात्वक्रिया प्रकरोति तथा-'तं चेव जं समय मिच्छत्तकिरियं पकरेइ नो तं समयं संमत्तकिरियं पकरेइ' तदेव-पूर्वोक्तवदेव यस्मिन् समये मिथ्यात्वकियां प्रकरोति नो तस्मिन् समये सम्यक्त्वक्रियां करोति, यस्मात् करणाव सम्यक्त्व. क्रियाकरणसमये मिथ्यात्वक्रियां न करोति मिथ्यात्व क्रियाकरणसमये सम्य. क्वकियां न करोति तस्मात् कारणात् एकस्मिन् समये एकैच क्रिया एकेन जीवेन संपादिता भवतीति । 'संपत्तझिरियाएकरणयाए नो मिच्छत्तकिरियं पकरेइ' सम्यक्त्वक्रिया प्रकरणतया नो मिथ्यात्वक्रियां मकरोति तथा-मिच्छत्त किरियापकरणयाए नो सम्मतकिरियं पकरेइ' मिथपात्वक्रिया प्रकरणतया नो सम्यक्त्वक्रियां मकरोति, किन्तु 'एवं खलु एगे जीवे एगं किरियं पकरेइ' एवं खल्ल एको जीवः एकस्मिन् समये एकामेच क्रियां प्रकरोति 'तं जहा' तद्यथाजाव परवेमि' इस विषय में तो हे गौतम! मेरा ऐसा कहना है ऐला ही व्याख्यान करना है, ऐसी हो मेरी प्रज्ञापना है और ऐसी ही मेरी प्ररूपणा है कि 'एगे जीवे एगेणं सम्पएणं एग शिरियं पकरे' एक जीव एक समय में एक ही क्रिया करता है 'तं जहा' जैसे-'संमत्त किरियं वा मिच्छत्त किरियं वा' या तो वह लम्यस्त्व क्रिया करता है या मिया व क्रिया ही करता है। दोनों क्रियाएं वह युधपत् इमलिये नहीं कर सकता है कि इन दोनों क्रियाओं में आपस में परस्पर परिहार स्थिति लक्षण विरोध है सम्यक्त्व क्रिया के सदभाव में मिथपात्व क्रिया नहीं रहती है और मिथ्यात्व क्रिया के सद्भाव में सम्यक्त्व મારું એવું કથન છે, એવું જ વ્યાખ્યાન છે, મારી એવીજ પ્રજ્ઞાપના છે, અને भारी मेवी प्र३५६॥ छ । 'एव खलु एगे जीवे एगेणं खमएणं एग किरिय पकरेइ' मे से समयमा से लिया ४२ छ. 'त' जहा' भर संमत्तकिरिय वा मिच्छत्तकिरिय वा' सय लिया अथवा मिथ्यात्व ठिया જ કરે છે, એ બને ક્રિયાઓ એકી સાથે એટલા માટે કરી શકતા નથી કે આ બેઉ ક્રિયાઓમાં પરસ્પરમાં પરિહાર સ્થિતિ લક્ષણ વિરોધ છે. સફળ ક્રિયા ના સદૂભાવમાં મિથ્યાત્વ ક્રિયા રહેતી નથી. અને મિથ્યાત્વ ક્રિયાના સદુભાવમાં સમ્યકત્વ ક્રિયા રહેતી નથી. તેથી એક જ જીવાત્મા આ બને ક્રિયાઓ એકી
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy