SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ - % -- - जीवामिगम किरियापकरणयाए संमत्तकिरियं पकरेइ एवं खल्ल एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ तं जहा-संपत्तकिरियंघ मिच्छत्तकिरियं च । से कहमेयं भंते ! एवं गोयमा ! जणं ते अन्लउत्थिया एक्साइक्खंति एवं भासंति एवं पपणवेंति एवं परूवेंति, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ तहेर जाव संमत्तकिरियं च मिच्छत्तकिरियं च। जे ते एवमाहंसु ते णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि, एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ तं जहा-लसत्तकिरियं दा मिच्छत्तकिरियं वा जं समयं संमत्तकिरियं पकरेइ लो तं समयं मिच्छत्तकिरियं पकरेइ । तं चेव जं समय मिच्छन्तकिरियं पकरे नो तं समयं संमत्तकिरियं पकरेइ, संमत्तकिरियापकरणयाए नो मिच्छत्तकिरियं पकरेइ मिच्छत्तकिरियापकरणयाए लो संमतकिरियं पकरेइ, एवं खल एगे जी एगणं समएणं एग किरियं पकरेइ तं जहासमत्तकिरियं वा मिच्छ सकिरियं वा ॥सू० ३२॥ तिरिकखजोणियं उद्देलओ बीओ समत्तो ॥२॥ छाया-अन्यथिकाः खछ भदन्त ! एवमाख्यान्जि एवं भाषन्ते एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति, एवं खलु एको जीव एकेन समयेन द्वे क्रिये प्रकरोति तद्यथासम्यक्त्वक्रिया च मिथ्यात्वक्रियां च, यस्मिन् समये सम्यक्त्व क्रियां प्रकरोति तस्मिन् समये मिथ्यात्यक्रियां करोति, यस्मिन साये मथ्यात्वक्रियां प्रकरोति तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति सम्यक्त्तक्रिया प्रारणतया मिथ्यात्वक्रियां प्रकरोति, मिथ्यात्यक्रिया प्रकरणतया सम्यक्त्वत्रियां प्रकरोति । एवं खल्ल एको जीव एकेन समयेन द्वे क्रिये मकरोति-तद्यथा-सम्यक्त्वक्रियां च मिथ्यात्वकियां च, तत्कथमेतद्भदन्त ! एवं ? गौतम ! यत् खलु ते अन्ययूथिका एवमाख्यान्ति एवं भाषन् एवं घज्ञापयन्ति एवं परूपयन्ति, एवं खलु एको जीव एकेन समयेन द्वे किये मकरोति-तथैव यावत् सम्यक्त्वक्रियांच मिथ्यात्वक्रियां च ये ते एवमाहुस्तत् खलु मिथ्या, अहं पुनौतम! एवमाख्यामि यावत्प्ररूपयामि
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy