SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ १.२७ गन्धावस्वरूपनिरूपणम् ४२१ समणुगाहिज्जमाणा, एवं सभणुपेहिज्जमाणा समणुपेहिज्जमाणा, एवं समणुचिंतिज्जमाणा समणुचिंतिज्जमाणा, एएसु घेव दोसुकाएसु समोयरंति तं जहा-तसकाए चेव थावरकाए चेव, एवमेव सपुव्वावरेणं आजीवदितेणं चउरासीति जातिकुल कोडी जोणीपमुहसयसहस्सा भवंतीति मक्खाया ॥सू०२७॥ छाया-कति खलु भदन्त ! गन्धाः प्रज्ञप्ताः ? कति खल्ल भदन्त ! गन्धः शतानि प्रतानि ? गौतम! सप्तगन्धाः प्रज्ञप्ताः सप्तगन्धशतानि प्राप्तानि । कति खल भदन्त ! पुष्यजाति कुलकोटियोनि यमुखशतसहस्त्राणि प्रज्ञप्तानि ? गौतम ! षोडश पुष्यजातिकुलकोटियोनि प्रमुखशतसहस्त्राणि प्रज्ञप्तानि, तद्यथा-चत्वारि जलचराणां चत्वारि स्थळचराणाम्, चत्वारि महावृक्षाणाम् चत्वारि महागुल्मिकानाम् । कति खलु भदन्त ! वल्लयः कति वल्लीशतानि प्रज्ञप्तानि ? गौतम ! चतस्रो बल्लयः, चत्वारि वरलीशतानि भज्ञप्तानि । कति खलु भदन्त ! लताः कतिलताशतानि प्राप्तानि ? गौतम ! अष्टौ लता, अष्टौ लताशतानि प्राप्तानि । कति खलु भदन्त ! हरितकाया, हरितकायशतानि मज्ञप्तानि ? गौतम ! त्रयो हरितकायाः त्रीणि हरितकायशतानि प्रज्ञप्तानि, फलसहस्रंच बृन्तबद्धानां फलसइस्रं च नालबद्धानाम् ते सर्वेऽपि हरितकायमेव समदतरन्ति ते एवं समनुगम्यमानाः समनुगम्यमानाः, एवं समनुग्राह्यमाणाः समनुग्राह्यमाणा एवं समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणाः, एवं समनुचिन्त्यमानाः समनुचिन्त्यमानाः, एतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा-त्रसकाये एव, स्थावरकाये एवं एवमेव सपूर्वापरेण अजीबदृष्टान्तेन चतुरशीति जातिकुलकोटियोनि प्रमुखशत. सहस्राणि भवन्तीत्याख्यातानि ।। सू० २७॥ टीका-काणं भंते ! गंधा पन्नता' कति खल भदन्त ! गन्धा:-गन्धा. मानि प्राप्ताः-कथिताः, यद्यपि गन्धा इत्येवं मुलेपाठस्तथापि गन्धा इत्यत्र योनि जातीय ये जाति कुल कोटिया है सो इन से भिन्न जाति पालों के अभिधान के प्रसङ्ग को लेकर अब सूत्रकार भिन्न जातीय होने से गन्धाङ्गों की प्ररूपणा करते हैं 'करणं भंते ! गंधा पन्नत्ता-इत्यादि। टीकार्थ-यहां श्रीगौतम ने प्रभुश्री से ऐसा पूछा है-'कइ णं भंते ! गंधा ચેની જાતીય આ જાતીકુલ કેડિયે કહી છે. તેનાથી જુદી જાતવાળા અભિયાનના પ્રસંગને લઈને હવે સૂત્રકાર ભિન્ન જાતિવાળા હોવાથી ગંધાગાની प्र३५। ४२ छे. 'कणं भते ! गंधा पण्णत्ता' छत्याह
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy