________________
प्रमेयधोतिका टीकाप्र.३ उ.३ २.२६ पक्षीणां लेश्यादिनिरूपणम् ४०१ णं भंते ! जीवाणं कइ लेस्साओ पन्नत्ताओ, से जहा-पक्खीणं णाणत्तं ठिई जहन्नेणं अंतोसुहत्तं उक्कोसेणं तिन्नि पलिओवमाई, उव्वट्टित्ता चउत्थि पुढर्वि गच्छंति दलजाइ कुलकोडी । जलयर पंचिंदियतिरिकखजोणियाणं पुच्छा जहा-भुजपरिलप्पा णं, णवरं उव्वट्रित्ता जाव अहे सत्तलिं पुढलिं, अद्धतेरस जाइ कुलकोडी जोणीपमुहसयलहस्सा पन्नता । चरिंदिवाणं भंते ! कइ जाइ कुलकोडी जोणिमुहसयासहरूला पन्नता ? गोशमा ! नवजाइ कुलकोडी जाणीपमुहसबसहरूला भवतीति लमलाया। तेइंदियाणं पुच्छा गोयमा ! अटुजाइ कुल० बाद समक्खाया। बेइंदियाणं भंते ! कह जाइ कुलकोडीपमुहलयसहस्सा पत्ता? गोयमा ! सत्तजाइ कुलकोडी जोणिपमुहसयलहरूसा भवतीति समक्खाया ॥सू०२६॥ .
छाया-एतेषां खल्लु भदन्त ! जीवानां कतिलेश्या यज्ञप्ता ? गौतम ! पडू लेश्या पता:, तद्यया-कृष्णलेश्या यायच्छुकलेश्याः । ते खलु भदन्त ! जीवाः किं सम्यग्दृष्टयो मिथ्या दृष्टयः सम्यग् मिथ्यादृष्टयः ? गौतम ! सम्यग्रहष्टयोऽपि मिथ्यादृष्टयोऽपि सम्यगमिथ्यादृष्टयोऽपि । ते खल्लु भदन्त ! जीराः किं ज्ञानिनो. शानिनः ? ज्ञानिनोऽपि अज्ञानिनोऽपि त्रीणि ज्ञानानि-त्रीणि अज्ञानानि भजनया। ते खलु भदन्त ! जीवाः किं मनोयोगिनो वचोयोगिनः काययोगिनो वा ? गौतम ! त्रिविधा अपि । ते खलु भदन्त ! जीवाः किं साकारोएयुक्ताः, अनाकारोपयुक्ताः ? गौतम ! साकारोपयुक्ता अपि अनाकारोपयुक्ताः, अपि । ते खलु भदन्त ! जीवार कुत उत्पद्यन्ते कि नरयिकेभ्य उत्पद्यन्ते तिर्यग्योनिकेभ्य उत्पद्यन्ते ? पृच्छा गौतम ! असंख्येयवर्षायुष्काकर्मभूमिकान्तरद्वीपकवर्जेभ्य उत्पद्यन्ते । तेषां खछ भदन्त ! जीवानां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येनान्तमुहर्तम् उत्कर्षेण पल्योपमस्यासंख्येयभागम् । तेषां खलु भदन्त ! जीवानां कइ समुदघाताः प्रज्ञप्ता ? गौतम ! पञ्च समुद्घाताः प्रज्ञाप्ताः, तद्यथा-वेदनासमुद्घातो यावत्तेजः समुदघातः। ते खलु भदन्त ! जीवाः मारणान्तिकसमुद्घातेन किं समवहता म्रियन्ते असमवहता म्रियन्ते ? गौतम ! समहता अपि नियन्ते असम
जी० ५१