SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ जीवामिगमत्र विशतिद्वाराणि ज्ञातव्यानि । 'गाहा बत्र विपये संग्रहगाथाद्वयं वर्तते, तथाहि'पोग्गलपरिणामे' इत्यादि । तत्र पुद्गलपरिणासमूत्रं सूत्रकारेणेव प्रतिपादितम्, शेषाणि-वेदना १ लेश्या २ नाम ३ गोत्रा ४ ऽरति ५ सय ६ शोक ७ क्षुधा ८ पिपासा ९ व्याध्यु १० च्छ्वासाजु ११ ताष १२ क्रोध १३ मान १४ माया १५ कोमा १६ हार १७ भय १८ मैथुन १९ परिग्रह २० संज्ञा विषयाणि विशतिः नाण्यपि.वक्तव्यानि:तथाहि-हे भदन्त ! रत्नप्रभा नारकाः कीदृशीं वेदनां प्रत्यनुभवन्तस्तिष्ठन्तीति हे गौतम ! अनिष्ट शं यायदमनोऽसतरां वेदना प्रत्यनुभवन्त स्तिष्ठन्ति, एवं शर्कराममा वालुकाममा पकपमा धूमप्रभा तमःममा तमस्तमः धमा पृथिवी नारका अपि अनिष्टतरां यावदमनोऽमतरां वेदनामनु भवन्त-स्तिछन्तीति एवमेव प्रतिपृथिविव्यादि सूत्राण्यपि स्वयमेव ऊहनीयानि । भौतानि पुद्गल परिणामादि द्वाराणि समधिकृत्य परिग्रह संज्ञापरिणाम वक्तव्यतायां चरमसूत्रं सप्तमनरक पृथिवीलिपयं भवति, तदनन्तरम् 'एत्यकिर' हार १७, भय १८, मैथुन १९, परिग्रह २०, संज्ञाविषयक इन वेदना परि जाम से लेकर परिग्रह संज्ञा परिणाम तक शेष उन्नीस द्वारों के सम्बन्ध में श्री सूत्रों का कथन कर लेना चाहिये जैसे-हे भदन्त ! रत्नप्रभा नरयिक कैसी वेदना का अनुभवन करते हैं ? हे गौतम ! वे अनिष्ट तर थावत् अमनोमतर वेदना का अनुभवन करते हैं। इसी तरह से हर एक पृथिवी में लेश्यादि सम्बन्धी सूत्र भी अपने आप उभावित कर लेना चाहिये यहां इस विषय में दो संग्रह गाथाएं हैं-'पोग्गल परिणाम इत्यादि। यहां इस पुद्गल परिणाम को अधिकृत करके परिग्रह संज्ञा परिणाम पर्यन्त के पीस छारों की वक्तव्यता मे अन्तिम सूत्र सप्तम नरक पृथिवी સંજ્ઞા સંબંધી આ વેદના પરિણામથી લઈને પરિગ્રહ સંજ્ઞા પરિણામ સુધીના બાકીના ઓગણીસ દ્વારોના સંબંધમાં પણ સૂત્રનું કથન સમજી લેવું. જેમકે ભગવાન રત્નપ્રભા પૃથ્વીના નૈરયિકે કેવી વેદનાને અનુભવ કરે છે, હે ગૌતમ! તેઓ અનિષ્ટતર યાવતું અમને ગમતર વેદનાને અનુભવ કરે છે. એ જ પ્રમાણે હરેક પૃથ્વીમાં લેશ્યા વિગેરેના સંબંધમાં પણું સૂત્રપાઠ પિતે બનાવીને સમજી છે. અહિંયાં આ સંબંધમાં બે ગાથાઓ કહી છે. જે આ પ્રમાણે છે. * 'पोग्गलपरिणामे वेयणा य लेस्साय नाम गोए य;अरइ भएय सोगे खुहापिवासा य वाही य ॥ १ ॥ उस्मासे अणुतावे, कोहे माणे य माय लोभेय, पत्तारि य सरणाओ, नेरइया णं तु परिणामे - ॥ २॥ અહિયાં આ મુદ્દગલ પરિણામ વિગેરે દ્વારેને અધિકૃત કરીને પરિગ્રહઅંજ્ઞા પરિણામની વક્તવ્યતામાં છેલ્લું સૂત્ર સાતમી નરક પૃથ્વીમા છે તે પછી
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy