SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रतिका टीका प्र. ३ उ. २ सू.२१ नारकाणां नरकभवानुभवननिरूपणम् ३२७ उष्णभृतोऽन्तरमपि नरकगत जाडयापगमात् जाठोत्साहः 'संकममाणे संकममाणे ' एवं भूतः सन् यथासुखं संक्रामन् संक्रामन् 'सायासोक्ख बहुले यावि विहरेज्जा' साता सौख्यबहुलचापि विहरेत् । एतावति प्रतिपादिते गौतमः प्राह - हे भदन्त ! एतावत्ममाणा नरके शीतवेदना भवेव भगशनाह- हे गौतम । नायमर्थः समर्थः 'सीय वेयणि जेसु नरपसु नेरइया' शीत वेदनीयेषु नरकेषु नरयिकाः 'एत्तो अणिट्ठ तरियं चैव सीयवेयणं' इतोऽपि अनिष्टतरिका मकान्ततरिका ममियतरिका मम. नोज्ञ तरिका ममनोsरिकां शीतवेदनाम् ' पच्चणुभवमाणा विहरंति' प्रत्यनुभवन्तः प्रत्येकं वेदयमाना विहरन्ति तिष्ठन्तीति । सु०२१॥ सम्नति नारकाणां स्थिति प्रतिपादनार्थमाह- 'हमी सेणं' इत्यादि, मूलम् - इमीले णं भंते! रयणप्पभाए पुढवीए नेरइयाणं केवइयं कालं ठिई पन्नता, गोयमा ! जहन्नेण वि उक्कोसेण वि ठिई माणिव्वा जाव अहे सत्तमाए ॥ इमीसे णं भंते ! रयण RAT भार पुढवीए नेइया अनंतरं उवट्टिय कहिं गच्छति कहि उववजंति, किं नरइएसु उववजेति किं तिरिक्खजोणिएसु कर धीरे २ वहां से आनन्द मग्न होकर चल देवे और इस तरह से यह साता सुख बहुल भी हो जावे । इस प्रकार प्रभु के कहने पर पुनः गौतमस्वामी ने उनसे पूछा- तो क्या ऐसी शीत वेदना नरक में होती है ? इसके उत्तर में प्रभु करते हैं - हे गौतम ! यह अर्थ समर्थ नहीं है। क्योंकि 'सीयनेयणिज्जेसु नरएस नेरहया एन्तोअणि तरियं चेव सीयवेधणं पच्चणुभवमाणा विहरंति' शीत वेदना वाले नरकों में नैरपिक इससे भी अनिष्टतर, अकान्तर अप्रियतर अमनोज्ञतर एवं अमनोऽमतर शीत वेदना को भोगते है । अतः उनको यहां की शीतला उष्णता रूपमें प्रतीत होगी। सूत्र ॥२१॥ મગ્ન થઈને ત્યાંથી ચાલતા થાય છે, અને આ પ્રમાણે તે સાતા અને સુખ પૂણ પણ ખની જાય છે, આ રીતે પ્રભુના કહેવાથી ગૌતમસ્વામીએ ફરીથી પ્રભુને પૂછ્યું કે તેા શુ? એવી શીત વેદ્યના નરકમાં હાય છે ? આ પ્રશ્નના ઉત્તરમાં अनु ! छे ! हे गौतम! आा अर्थ अरेशभर नथी. भिडे 'सीयवे यणिज्जेसु नरपसु पच्चणुभवमाणा विहति' शीत वेहनावाजा नरोभां नैरयि मानाधी પણ અનિષ્ટતર, અન્તિતર. અપ્રિયતર, અને અમનેાડમતર, શીત વેદનાને ભાગવે છે. તેથી તેને અહિની શીતળતા, ઉષ્ણુતાપણાથી જણાશે, ॥ સૂ. ૨૧૫
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy