SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ जीवामिगम मुम्मेषनिमेषान्तरेणैव यावता कालेन निमेषोन्मेष स्तावता कालेनवाय:पिण्डम् 'पुणरवि' पुनरपि पच्चुद्धरिस्सामित्ति कटु' प्रत्युद्धरिष्यामि नारकात् झटित्येव निष्कासयिष्यामीति कृत्वा पश्यति तावत् 'पविरायमेव पासेज्जा' वितरं प्रस्फु. टितमेव पश्येत् 'तं चेव णं जाव णो चेवणं संचाएज्जा पच्चुद्ध रित्तए' तदेव खल्लु यावत् अत्र यावत्पदेन-'पविलीणमेव पासेज्जा पविद्धत्यमेव पासेज्जा' इति पदयोः संग्रहो ज्ञातव्यः, तत्र-भविळीनमेव गलितमेव पश्येत् प्रविध्वस्तमेव पश्येत् नैव खलु शक्नुयात्-समयों भवेत् तमयं पिण्डं नरकात्मत्युद्धर्तुम् । पुनरपि दृष्टान्त माह-'सेणं' इत्यादि, 'से णं से जहाणायए लत्तमायंगे' यथा वा स खल्लू स यथा नामको मत्तमातङ्गः कश्चित्कुञ्जरः 'तहेव जान सोखबहुले याबि विहरेज्जा' तथैव यथा उष्णवेदनीयनरकवेदनाप्रकरणे कुअरविशेषणानि भोक्तानि तान्येव विशेषणानि अत्रापि ग्राह्याणि, कियपर्यन्त मित्याह 'जाव' यावद स कुञ्जर: सौख्यवहुलश्चापि विहरेत, तथाहि 'सहिहायणे पढमसरयकालसमयसि चरमणिदाघसमयहि उहासिहए तण्हा भिहए दवाग्गिजालाभिहए आउरे मुलिए पिवासिए दुबले दिलते एगं महई के बाद निकाल लेता हूं तो इतने काल में ही वह शीत वेदना वाले नरकों में डाला गया मंतप्त लोहे का गोला वहां पिघलने और गलने लगा है ऐसा साक्षात् दिखलाई दे सकता है इल तरह वह लुहार का लड़का अघ 'तं चेव णं जाय जो चेव णं संचाए पच्चुस्तिए' उस गोले को वहां से पुनः बाहर निकालने में समर्थ नहीं हो सकता है इस तरह से-यह भी और दूसरा एक दृष्टान्त इसी विषय को पोषण करने के लिये ऐसा है कि-'से णं से जहाणामए मत्तमातंगे कुंजरे जैसे कोई एक मदोन्मत्त गजराज हो और वह ६० साठ वर्ष का हो शरत्काल के प्रथम समय में-अश्विन मास में या चरम निदाघकाल के समय में जेठ તેટલામાં જ આને કહાડી લઉં છું તે એટલા કાળમાંજ તે શીતવેદનાવાળા નરકોમાં નાખેલ તપેલે લેખકનો પીંડ ત્યાં ઓગળવા અને ગળવા માંડ છે. તેમાં તેને સાક્ષાત્ દેખાય છે. આ રીતે લવારને છોકરે તે પછી “ चेव णं जाव णो चेव णं संचाए पच्चद्धरित्तई' से गाजाने त्यांथी पाछ। महार કહાડવાને શક્તિમાનું થતું નથી. એ જ પ્રમાણે આ એક બીજું એક દૃષ્ટાંત આ વિષયને જ સમર્થન કરવા માટે બતાવવામાં આવે છે તે આ પ્રમાણે છે. 'से णं से जहानामए मत्तमातगे कुजरे' भ मे४ महान्मत्त २०१२ હાય, અને તે ૬૦ સાઈઠ વર્ષના હોય, તે શરત કાળના પ્રથમ સમયમાં અર્થાત્ આ મહિનામાં અથવા છેલે નિદાઘ કાળના સમયમાં અર્થાત જેઠા
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy