SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २८८ oram जीवामिगमस्ते सेणं अद्धमास वा संहणेजा सेणं तं सीयं सीईभुयं अओमएणं संदंसएणं गहाय अलमारपटक्षणाए उसिणवेदणिज्जेसु परएसु पक्खिवेजा, लेणं लं उम्किसिध णिमिसियंतरेणं पुणरवि पच्चुद्धरिस्सामि तिकट्ठ पविशयमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेजा गो छेद संचाएइ अविरयं वा अविलीणं वा अनिद्धत्थं वा पुणरवि पच्चुद्धरित्तए । से जहाकामत्तमायंगे दिवए कुंजरे टिहायण पढमसरयकालसमयसि वा चरमनिदाध कालसरयाशिदा उहाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे सुलिए पिपासिए दुबले किलंते एकं महं पुक्खरिणि पालेजा चाडकणं समतीरं अणुपुव्वसुजाय वप्पगंभीर सीयल जलं संघण्ण पत्तभिसमुणालं. बहुउप्पलकुमुय णलिण सुभगसोगंधिय पुंडरीय महापुंडरीय सयपत्त सहस्तपत्त केसरफुल्लोवचियं छप्पय परिभुगमाणकमल अच्छविमलसलिलपुण्णं पडिहत्थगनसलमच्छकच्छभं अणेगसउणगणमिहुणयवि रइय सदुन्नइय महुरस्सरनाइयं तं पालइ, पासित्ता तं ओगाहइ ओगाहित्ता से णं तस्थ उण्हं पि पविणेज्जा तण्हं पि पविणेजा, खुहं पि पविणेजा जर पि परिणेजा दाहं पि पविणेजा णिदाएज वा पयलाएज्ज वा लई वा रई दा धिइंवा मइंवा उक्लभेज्जा, सीए सीयभुए संकलमाणे साया लोक्ख बहुलेया वि विहरिज्जा, एवामेव गोयमा ! असम्भावपटवणाए उसिणवेयणिज्जेहितो रएहितो रइए उबट्टिए ससाणे जाई इमाई मणुस्सलोयसि भवंति गोलियालिंछाणि वा सोडियालिंछाणिवा लिंडियालिंछाणि वा अयागराणि वा तंबागराणि वा तउयागराणि वा सीसागराणि वा रूप्पागराणि वा सुबन्नागराणि वा हिरण्णागराणि
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy