SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.२ २.२१ नारकाणां नरकभवानुमवननिरपणम् २८७ सम्पति-नारकाणां नारकभवानुभवपतिपादनार्थमाह 'इमीसे गं' इत्यादि, मलम्-इमीसे णं अंते ! रयणप्पमाए पुढवीए नेरइया केरिसयं णिरयभवं पञ्चणुभवमाणा विहरंति ? गोयमा ! तेणं तत्थ णिचं भीया, णिचं तसिया, णिञ्चं छुहिया, णिञ्चं उविगा, णिच्चं उपप्पुआ, णिच्छ बहिया, णिच्चं परममसुझमउलमणुबद्धं निरयभ पच्चणुभवसाणा विहरति एवं जाव अहे सत्तमाएणं पुढचीए पंच अणुत्तरा सहइमहालया सहाणरगा पन्नत्ता तं जहा-काले१ महाकाले २, रोरुए३, महारोरुए ४, अप्पइट्टाणे५, तत्थ इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पइहाणे णरए औरइयत्ताए उबवण्णा, तं जहा-रामे जमदग्निपुत्ते१, दढाऊलच्छइ पुत्ते२, वसूउवरिघरे३, सुभूम कोरवे४, बभदत्ते चुलाणसुए५, । ते ण तत्थ गेरइया जाया काला कालोमासा जाव परमकिण्हा वपणेणे पन्नत्ता, तं जहा-तत्थ वेयणं वेएंति उज्जलं विउलं जाव दुरहियासं । उलिणवेयणिज्जेखणं भंते ! णिरएसु नेरइया करिसयं उसिणवेयणं पच्चणुब्भवमाणा विहरंति ? गोयमा ! से जहा नामए कम्मारदारए सिया तरुणे बलवं जुगवं अप्पायके थिरम्गहत्थे दढपाणिपायपासपिटुंतरोरुसंघायपरिणए लंघणपवणजवणवग्गणपमदणसमत्थे तलजमलजुयल फलिहणिभबाहु, घणणिचिय वलियवट्टखंधे चम्मेदृगदुहणमुट्ठिय समाहय णिचियगत्तगत्ते उरस्सबलसमण्णागए छेए दक्खे कुसले णिउणे मेहावी णिउणसिप्पोवगए एगं महं अयपिंडं उदगवारसमाणं गहाय तं ताविय ताविय कोट्टिय कोट्टिय उभिदिय उभिदिय चुणिय चुण्णिय जाव एगाहं वा दुयाहं वा तियाहं वा उक्को
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy