SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१२ जीवाभिगमसूत्र खेजा समए समए अवहीरमाणा अवहीरमाणा असंखेज्जाहिं "उस्सप्पिणी ओसप्पिणीहिं अवहीरति नो वेवणं अवहिया सिया जाव अहे सत्तमा ॥ इमीले णं भंते ! रयणप्पभाए पुढवीए नेरइयाणं के महालिया सरीरोगाहणा पन्नत्ता ? गोयमा! दुविहा सरीरोगाहणा पन्नन्ता तं जहा-भवधारणिज्जा य उत्तरवेउव्वियाय तत्थ णं जा ला अवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोलणं सत्तधणूई तिन्नि य रयणीओ छच्च अंगुलाई, तत्थ णं जा ला उत्तरवेउव्विया सा जहन्नेणं अंगुलहस संखेज्जइभागं उक्कोलेणं पण्णरसवणूई अड्डाइज्जाओ रयणीओ। दोच्चाए सवधारणिज्जा जहन्नेणं अंगुलासंखेज्जभागं उक्कोलेणं पण्णरसधणू अड्डाइज्जाओ स्यणीओ, उत्तरवेउविया जहन्नेणं अंगुलस्त संखंज्जइमागं उबोलणं एकतीसं धणूइं एका रयणी। तच्चाए अवधारणिज्जा एकतीसं धणूई एक्का स्थणी, उत्तरवेविया वासाट्ट धणूइं दोन्नि रचणीओ। चउत्थीए भवधारणिज्जा बाट्रिं धणूई दोपिणच रपणीओ। उत्तरवेउव्विया पणवीलं धणुसरं पंचसीए अवधारणिज्जा पणवीसं धणुसयं उत्तरवे उत्रिया अड्डाइनाई जणुलवाई। छट्ठीए भवधारणिज्जा अवाइज्जाई घणुलगाइं उत्तरवेउब्बिया पंचधणुसयाई । सत्तमाए भनधारणिज्जा पंचधालयाई उत्तरवेडव्विया धणुसहस्सं ॥सू० १७॥ छाया--एतस्यां खल्लु भदन्त ! रत्नप्रभा पृथिव्याम् नैरयिकाः कुत उत्पद्यन्ते किमसंज्ञिभ्य उत्पयन्ते सरीसपेभ्य उत्पधन्ते पक्षिभ्य उत्पद्यन्ते चतुष्पदेभ्य उत्पद्यन्ते उरगेभ्य उत्पद्यन्ते स्त्रीभ्य उत्पद्यन्ते मत्स्यमनुजेभ्य उत्पधन्ते ? गौतम ! असंज्ञिन्य उत्पद्यन्ते मत्स्यमनुजेभ्य उत्पद्यन्ये शेपासु अनया गाथया अनुगन्तव्याः ।
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy