SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे पङ्कपमा धूमप्रपा तमाप्रभा तमस्तमःप्रभा पृथिवी नरका अपि पत्रादितोऽपि अधिकतरा अनिष्टा अकान्ता अप्रिया अमनोज्ञा अमनोऽमतरा ज्ञातव्याइति ॥१४॥ सम्पति-नरकावासानां महत्त्वं कथयितुमाह-इमीसे ण' इत्यादि, मूलम्-इमीले णं भंते ! रयणप्पभाए पुढवीए नरका के महालिया पन्नत्ता ? गोयमा ! अयण्णं जंबुद्दीवे दीवे सव्वदीव समुदाणब्अंतरए लव्वखुड्डाए बट्टे तेल्ला पूर्वसंठाणसंठिए बट्टे रहचकवालसंठाणसंठिए बट्टे पुक्खरकपिणयासंठाणसंठिए बट्टे पडिपुण्णचंदसंठाणलंठिए एवं जोयणसयसहस्सं आयामविकखंभेणं जाव किंचि विलेसाहिए परिक्खेवणं, देवेणं महडिए जाव महागुआगे जाव इणामेव इणामेव त्ति कह इमं केवल. कप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहि ति सत्तखुत्तो अणुपरिवाहिताणं हवमागच्छेज्जा, सेणं देवेताए उकिटाए तुरिथाए चलाए चंडाए सिग्याए उद्धृयाए जवणाए छेगाए दिशाए देवगईए वीतिवयमाणे वीतिवयमाणे जहन्नेणं एगाहं वा दुयाहं वा तिआहं वा उक्कोसेणं छम्मासं वीतिवएज्जा, अत्थेगइए वितिवएज्जा अत्थेगइए नो वितिवएज्जा ए महालयाणं गोयमा ! इमीसे णं रयणप्पभाए पुढवीए णरगा पन्नत्ता । एवं जान अहे सत्तमाए । नवरं अहे सत्तमाए अत्थेगइयं नरगं वीतिवएज्जा, अत्थेगइए नरगं नो वीतिवएजा ॥सू०१५॥ छाया-अस्यां खल्ल भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियन्महान्तः प्रज्ञप्ताः ? गौतम ! अयं खल्नु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरः तमस्तमःप्रभा पृथिवी के नरक भी असिपत्र आदि के स्पर्श से भी अनिष्ट, अकान्त, अप्रिय, अननोज्ञ और अमनोयतर स्पर्शवाले कहे गये हैं ऐसा जानना चाहिये ॥०१४॥ અકાંત, અપ્રિય, અમનેશ, અને અમને મતર સ્પર્શ કહેવામાં આવેલ છે. તેમ સમજવું સૂ૦૧૪
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy