SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमने उत्मासनकाः उत् त्रास्यन्ते-भयभीतान्त:करणाः क्रियन्ते नारका एमिरिति उत त्रासनाः ते एव उत्त्रासनकाः । किंबहुना 'दण्णेण परम किण्हा' वर्णेन परमकुष्माः पन्नत्ता' वर्णमधिकृत्य नाकाः परमकृष्णाः यतः परं न किमपि भयानक कृष्णमस्तीति भावः । एवं जाब अहे सत्तमाए' एवं यावदधः सप्तम्याम्, रत्नममा वदेव शर्करापमा बालुकापमा पङ्कममा धूमप्रभा तमम्ममा तमस्तमप्रभास्वपि वर्णमधिकृत्यातीव भयानका नरका प्रतिपादनीया।। ___ अतः परं गन्धमधिकृत्याह-इमीसे णं भंते' इत्यादि, 'इसीसे णं भंते ! रयणयमाए पुढवीए' एतस्यां खल्ल भदन्त ! रत्नममायां पृथिव्याम् 'गरगा के रिसया गंधेणं पन्नत्ता' नरकाः कीदृशा गन्धेन प्रज्ञप्ता:-कथिता:? नरके कीशो गन्धो भवतीति प्रश्ना, भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे फीके मालूम पड़ते हैं-ऐले ये अति परम कृष्णवर्णवाले हैं । 'एवं जाव अहे सत्समाए' रहल मला के लरकावासों के वर्ण के सम्बन्ध में जैसा यह कथन किया गया है वैसा ही शर्करा प्रभा, वालुका प्रभा, पक्षप्रमा, धूमप्रमा, तमाप्रभा और तमतमा प्रभा इन पृथिवियों के नरकावासों के वर्ण के सम्बन्ध में भी कथन करलेना चाहिये आर्थात् इन पृधिवियों के भी नरकायास झाले, कालावभासदाले आदि पूर्वोक्त विशेषणयुक्त हैं। अब गन्ध को लेकर कथन करते हैं-'इमीसे णं भंते ! रयणप्पभाए पुढवीए परगा' हे भदन्त ! इस्ल रत्न प्रभा पृथिवी के नरक । 'केरिसया. गंधेणं पन्नत्ता' किस प्रकार के गन्धवाले कहे गये हैं ? इसके उत्तर में प्रभु ભયભીત બન્યા રહે છે. આની આગળ બીજા જેટલા કાળા વર્ણવાળા પદાર્થો છે, તે બધાજ ફીકા જણાય છે એવા આ અત્યન્ત પરમ કાળાવ વાળા છે. 'एव' जाव अहे सत्तमाए' २नमा पृथ्वीना न२पासोना पना समयमा જે પ્રમાણે આ કથન કરવામાં આવેલ છે એજ પ્રમાણેનું કથન શર્કરા પ્રભા વાલુકાપ્રભા, પંકપ્રભા, ધૂમપ્રભા, તપઃપ્રભા અને તમસ્તમપ્રભા આ પૃથ્વી યોના નારકાવાસના વર્ણના સંબંધમાં પણ કથન કહેવું જોઈએ અર્થાત્ આ પૃથ્વીના નરકાવાસમાં પણ કાળ, કાલાવભાસ વાળા, વિગેરે પૂર્વોક્ત વિશેષણ વાળા છે. डवे गन्न समयमा ४थन ४२१मां मावे छे. 'इमीसेण भंते ! रयणप्पभाए पुढवीए णरगा' 3 भगवन् मा २नमा पृथ्वीना न 'केरिसया गधेणं पन्नत्ता' वा प्रारना ५ वा छ१ मा प्रलना 6त्तरमा प्रभु
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy