________________
प्रमेयधोतिका ठीका प्र. ३ सू.१० प्रतिपृथिव्याः उपर्यधस्तनचरमान्तयोरन्तरम् १११ उवरिल्लाओ घरिमंताओ रयणस्स कंडस्स हेठिल्ले चरिमंते एएणं केवइयं अबाधाए अंतरे पन्नत्ते ? गोयमा ! एकजोयणसहस्सं अबाधाए अंतरे पन्नत्ते । इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लाओ वरिमंताओ वइरस्स कंडस्स उदरिल्ले रिमंते एसणं केवइयं अबाधाए अंतरे पन्नत्ते ? गोयमा ! एकं जोयणसहस्सं अबाधाए अंतरे पन्नत्ते । इमीले णं भंते ! रयणपभाए पुढवीए उवरिल्लाओ घरिमंताओ वइरस्स कंडस्स हेठिल्ले चरिमंते एएणं केवइयं अबाधाए अंतरे पन्नत्ते ? गोयमा ! दो जोयणसहस्साइं अबाधाए अंतरे पन्नते । एवं जाव रिट्स्स उवरिल्ले चरिमंते पन्नरस जोयणसहस्साई, हेठि - ल्ले चरिमंते सोलस जोयणसहस्साइं । इमीसे णं भंते ! रयणभाप पुढवीए उवरिलाओ चरिमंताओ पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एसणं अबाधाए केवइयं अंतरे पन्नत्ते ? गोयमा ! सोलस जोचणसहस्साइं अबाधाए अंतरे पन्नन्ते । हेठिल्ले चरिमंते एवं जोयणसहस्सं || आवबहुलस्स उवरिल्ले चरिसंते एकं जोयणसयस हस्तं हिठिल्ले वरिमंते असी उत्तरं जोयण-सयस हस्तं ॥ घणोद हिस्स उवरिल्ले चरिमंते असी उत्तर जोयगसयसहस्सं, हेठिल्ले चरिमंते दो जोयणसय सहरलाई । इमीसे of भंते! रयणप्पा पुढवीए उवरिल्लाओ चरिमंताओ घणवायस्स उवरिल्लं चरिमंते दो जोयणसहस्साई हेट्टिले चरिमंते असंखे जाई जोयणसय सहस्साई । इमीसे णं संते ! रणपभाए पुढवीए उवरिल्लाओं चरिमंताओ तणुवायस्स उवरिल्ले चरिमंते असंखेजाई जोयणसय सहस्लाई अवाहाए अंतरे, हेठिल वि असंखेजाई जोयणसय सहस्साइं । एवं ओवासंतरे वि ।