SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ - प्रमैयद्योतिका टीका प्र.३ रु.९ जीवोत्पत्तिविषयनिरूपणम् तथा जगत्स्वाभाव्यतः शाश्वतस्वस्य वक्ष्यमाणत्वादिति । एवं जाय अहेसत्तमा' एवं यावदधः सप्तमी, एवं रत्नप्रभावदेव एकैका शर्करामभादिरूपा क्रमेण वक्तव्या यावदधः सप्तमी पृथिवीति । 'इमाणं भंते ! रयणपमाढवी' इयं खलु भदन्त ! रत्नप्रभा पृथिवी, 'कि सासया असासया' कि शाश्वती अथवा अशाश्वतीति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोथमा' हे गौतम! 'सिय सासया' स्यात् कस्यचिन्नयस्य अभिप्रायेण शाश्वती इयं रत्नप्रभा "सिय असासया' स्यात् कस्यचिन्नयस्याभिप्रायेण अशाश्वतीयं रत्नप्रभापृथिवीति । न शाश्वतत्वमशाश्वत विरुद्धधर्मः स च कथमेकन संमदे दित्याशयेन शङ्कने-'से केणद्वेणं' इत्यादि, ‘से केणटेणं भंते ! एवं बुच्चइ' तत्केनार्थेन भदन्त ! एवमुच्यते यत् 'सिय सासया सिय असासया' स्यात् शाश्वती स्थादशाश्वती चेति अवान्तरपश्नः, भगवानाह स्वयं सूत्रकार आगे कहने वाले हैं। 'एवं जाच अहे सत्तमा' इसी तरह का समस्त पुद्गलों द्वारा छोडने का यह कथन शर्करा आदि छह पृथिवियों में भी जान लेना चाहिये। ___'इमाण भले ! रयणप्पभा पुढवी किं लावया अलासया' हे भद: न्त ! यह रत्नप्रभा पृथिवी क्या शाश्वत है ? या अशाश्वत है ? उत्सर में प्रभु कहते हैं-'गोयमा लिया सासधा लिय अलासया' हे गौतम ! यह रत्नमभा पृथिवी किसी अपेक्षा शाबिन है और किसी अपेक्षा अशाश्वत है जब शाश्वत धर्म और अशाश्वत धर्म परस्पर में विशुद्ध है-तो फिर यहां आप इन दोनों धर्मों को युगपत् कैसे प्रतिपादित करते हो? इसी अभिमाय को ले कर गौतम ने प्रभु से ऐसा पूछा है-'से केणद्वेणं भंते ! एवं वुच्चइ-लिय स्वासया लिय असालया' हे भदन्त ! ऐसा एवं जाब अहे सत्तमा' से प्रभार सघका युगल द्वारा छ। पार्नु આ કથન શકરપ્રભા વિગેરે છએ પૃથ્વીયોમાં પણ સમજવું જોઈએ. 'इमाणं भंते ! रयणप्पभा पुढवी किं साखया अस्वासया' 3 सावन मा રત્નપ્રભા પૃવી શું શાશ્વત છે? કે અશાશ્વત છે? या प्रश्न उत्तरमा अल गौतमत्वामीन हे छ 'गोयमा । सिय सासया सिय अखासया' हे गौतम ! ! २नमा पृथ्वी अपेक्षा शाश्वत છે અને કેઈ અપેક્ષાથી અશાશ્વત છે. જ્યારે શાશ્વતધર્મ અને અશાશ્વતમ પરસ્પર વિરૂદ્ધ છે, તે પછી અહિયાં આપ આ બને ધર્મોનું એકી સાથે કેવી રીતે પ્રતિપાદન કરે છે ? આ અભિપ્રાયને લઈને ગૌતમસ્વામીએ પ્રભુને मे पछयु छ 'से केणद्वेणं भंते ! एवं वुच्चइ सिय सासया सिय भसाम्रया'
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy