SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ संहननद्वारनिरूपणम् ६५. शरीरावगाहना प्रज्ञप्ता-कथितेति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'जहन्नेणं अंगुलासंखेज्जइभाग उक्कोसेण वि अंगुलासंखेज्जइभागं' जघन्येनाङ्गुलासंख्येयभागम् उत्कर्षेणापि अङ्गुलासंख्येयभागम् , जघन्योत्कृष्टाभ्यां शरीरावगाहनामुलासंख्येयभागप्रमाणा भवतीति । (३) गतमवगाहनाद्वार सम्प्रति तृतीयं संहननद्वारमाह 'तेसि णं' इत्यादि, 'तेसिणं भंते? जीवाणं सरीरा कि संघयणा पन्नत्ता' तेषां खलु भदन्त ? सूक्ष्मपृथिवीकायिकजीवानां शरीराणि किं संहननानि-कीदृशसंहननयुक्तानि प्रज्ञानि-कथितानीति प्रश्नः, भगवानाह--'गोयमा' इत्यादि, 'गोयमा' हे गौतम : 'छेवसंघयणा पन्नत्ता' सेवार्तसंहननानि प्रज्ञप्तानि-कथितानि, संहननं नामास्थिनिचयरूपम् तत् पोढा, तद्यथा-वजऋषभनाराचम् ऋषभनाराचम् नाराचम् अर्द्धनाराचम् कीलिकासेवातंच वनपभनाराचादिसहननानां लक्षणंतु यथाशास्त्रमधिगन्तव्यम् , सेवासिंहननस्येदं लक्षणम्-सेवाम-अस्थिसंयोगमात्ररूपाम् आत्तं प्राप्तम् , यद्वा सेवया ऋतं व्याप्तं है ? उत्तर में प्रभु कहते है-"गोयमा !" हे गौतम । “जहन्नेणं अंगुलासंखेज्जइभागं उक्कोसेग वि अंगुलासंखेज्जइभागं" सूक्ष्मपृथिवीकायिकजीवों के शरीर की अवगाहना जघन्य और उत्कृष्ट दोनो रूप से अगुल के असंख्यातवे भाग प्रमाण कही गई है। अवगाहना द्वार समाप्त ।२। संहननद्वार- "तेसिं णं भंते ! जीवाणं सरीरा कि संघयणा पन्नत्ता" हे भदन्त ! इन सूक्ष्मपृथिवीकायिकजीवों के शरीर कैसे संहननवाले होते हैं ? उत्तर में प्रभु कहते हैं"गोमया" हे गौतम ! "छेवट्ठसंघयणा पण्णत्ता" इनके शरीर सेवात संहननवाले होते हैं। हड्डियों का निचयरूप संहनन होता है। यह संहनन वज्रऋषभनाराच, ऋषभनाराच, नाराच, अर्द्धनाराच, कीलिका और सेवा के भेद से छ प्रकार का होता है. इनका लक्षण शास्त्रो के अनुसार जानना चाहिये-इसका अर्थ-जो सेवा अर्थात् हड्डियो के सम्बन्ध रूप सेवा को महावीर प्रभुना उत्तर-"गोयमा !" गौतम। "जहन्नेणं अगुलाखेज्जइभागं उक्कोसेण वि अंगुलासंखेज्जइभागं" सूक्ष्म पृथ्वीयि लोना शरीरनी माछामां ઓછી અવગાહના આગળના અસંખ્યાતમાં ભાગપ્રમાણુ કહી છે અને વધારેમાં વધારે અવગાહના પણ આગળના અસંખ્યાતમાં ભાગ પ્રમાણુ કહી છે. અવગાહનાદ્વાર સમાપ્ત ારા (3) सननदार 'तेसि णं भते ! जीवाणं सरीरा कि संघयणा पण्णसा?" सावन! આ સૂકમપૃથ્વીકાયિક જીવના શરીર કેવાં સહનનવાળાં હોય છે ? તેને ઉત્તર આપતા महावीर प्रसु छ है-"गोयमा ! " गौतम। "छेपट्ठसंघयणा पण्णत्ता" तमनां શરીર સેવાર્તા સંહનનવાળાં હોય છે ? હાડકાનાં નિચયરૂપ સ હનન હોય છે તે સંહનના नीय प्रभारी छ ५४२ छ-(१) १०० मनाशय, (२) अषमनाराय, (3) नाराय, (४) २ નારાચ, (૫) કાલિકા અને (૬) સેવાર્તા આ સંહનના લક્ષણો અન્ય શાસ્ત્રોમાંથી વાંચી લેવા. સેવા સંહનનું લક્ષણ આ પ્રમાણે છે—હાડકાઓના સંબંધરૂપ સેવાથી યુક્ત એવા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy