SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ૬૪ श्रीजीवाभिगमसूत्रे वद् अन्योन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं कार्मणं शरीरं कथ्यते कर्मणो विकार. कार्मणमिति, तदुक्तम् - 'कम्मविकारो कम्मण महविह विचित्तकम्मनिष्फन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥ १॥ कर्मविकार. कार्मण मष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यमितिच्छाया ॥ (१) शरीराणि पञ्च भवन्ति औदारिकवैक्रियाहारकतैजसकार्मणाख्यानि, एतेषां पञ्चानां शरीराणां मध्ये त्रीणि शरीराणि औदारिकतैजसकार्मणाख्यानि भवन्ति सूक्ष्मपृथिवीकायिकानाम् एतानि त्रीणि विविच्य दर्शितानि - वैकियाहारकेतु शरीरे सूक्ष्मपृथिवीकायिकानां न संभवतः, भवस्वभावत एव सूक्ष्मपृथिवी कायिकानां वैकियाहार कशरीरद्वयलब्धिरहितत्वादिति शरीरद्वारं समाप्तम् । (२) अथावगाहनाद्वारमाह - ' तेसि णं' इत्यादि, 'तेसि णं भंते जीवाणं के महालिया सरीरोगाहणा पन्नत्ता' तेषां सूक्ष्मपृथिवीकायिकानां खलु भदन्त ? जीवानां कियन्महती रूप से जो परिणत हो जाते है. वे ही कार्मण शरीर कहलाते है । "कर्मणो विकारः कार्मणम्" अतः यह कार्मण शरीर कर्म का ही एक विकार है - कहा भी हैकम्मविगारो कम्मणमहविह विचित्तकम्मनिष्पन्नं, सव्वेसि सरीराण कारणभूयं मुणेयन्वं ||१|| -- शरीर मौदारिक, वैक्रिय, आहारक, तैजस और कार्मण के भेद से पांच होते है इनमें से सूक्ष्मपृथिवीकायिकजीवों के औदारिक, तैजस और कार्मण ये तीन शरीर होते हैं । वैकिय आहारक ये दो शरीर इनके नहीं होते हैं-क्योंकि भवके स्वभाव को लेकर इनमें वैक्रिय और आहारक शरीर की लब्धि नहीं होती है | शरीरद्वारसमाप्त ॥ (२) अवगाहना द्वार - " तेसि णं भंते ! जीवाणं के महालिया सरीरोगाहणा पण्णत्ता हे भदन्त 1 इन सूक्ष्म पृथिवीकायिक जीवों के शरीर की अवगाहना कितनी बड़ी कही गई शुभे छे, सुने भने अर्भ शरीर छे. 'कर्मणो विकारः कार्मणम्” म अभ શરીર કમના જ એક વિકાર છે કહ્યું પણ છે કે— "कम्मचिगारो कम्मणमट्टविह्नचित्तकम्म निष्पन्नं, सव्वेसि सरीराणं कारणभूयं मुणेयव्वं ॥१॥ ઔદારિક, વૈક્રિય, આહારક, તેજસ અને કાણુ આ પાંચ પ્રકારનાં શરીરો હોય છે. સૂક્ષ્મપૃથ્વીકાયિક જીવોને ઔદારિક, તેજસ અને કાણુ, આ ત્રણ શરીરો હોય છે. તેમને વૈષ્ક્રિય અને આહારક શરીરો હોતા નથી, કારણ કે ભવના એવા સ્વભાવને લીધે તેમનામાં વૈક્રિય અને આહારક શરીરની લબ્ધિ હાતી નથી. શરીરદ્વાર સમાપ્ત ૫૧૫ (२) अवगाहना द्वार - "तेसि णं भंते । जीवाणं के महालिया सरीरोगाहणा पण्णत्ता ?" હ-ભગવન્ ! આ સૂક્ષ્મ પૃથ્વીકાયિક જીવોના શરીરની અવગાહન કેટલી માટી કહી છે ?
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy