SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाभिगमसूत्रे अयमर्थ.-प्रथमतः सूक्ष्मपृथिवीकायिकानां शरीराणि वक्तव्यानि' तदनन्तरमगाहनी, ततः संहननम् ततः संस्थानम् , कपाया', तदन्तरम् , कति सञ्जा', भवन्तीति वक्तव्यम् ततो लेश्याः, तदनन्तरम् इन्द्रियाणि वक्तव्यानि, समुद्घाताः', ततः किं सज्ञिनो वा असचिन इति वक्तव्यम्". ततो वेदो वक्तव्यः", ततः पर्याप्तयो वक्तव्याः, अपर्याप्तयश्च", । ततो दृष्टिः, ततो दर्शनम्", ततो ज्ञानम्, ततो योग.", तत उपयोगः", तथा-किमाहारयन्ति पृथिवीकायिकाः १८, इति वक्तव्यम् , तत उपपातो वक्तव्यः ", ततः स्थितिः ", ततः समुद्घातः, ततश्च्यवनम् २१ ततो गत्यागती २२. इति, सर्वाणि एतानि. त्रयोविंशति द्वाराणि भवन्ति ।। सू० ८॥ दिट्टीदंसणनाणे जोगुवओगे तहा किमाहारे । उववाय ठिई समुग्याए चवणगइरागई चेव ॥२॥ अर्थ इसका ऐमा है-इम गाथाओं द्वारा यहां सूरमजीवों के तेईस द्वार कहे गये हैं - जो इस प्रकार से है सूक्ष्म पृथिवीकायिक जीवों को शरीर सम्बन्धी वक्तव्यता १, इनकी अवगाहना की वक्तव्यता २ संहननकी वक्तव्यता ३, संस्थानकी वक्तव्यता ४, कपायो की वक्तभ्यता ५, संज्ञा सम्बन्धी वक्तव्यता ६, लेश्या सम्बन्धी वक्तव्यता ७, इनकी इन्द्रिय सम्बन्धी वक्तव्यता ८, समुद्घात सम्बन्धी वक्तव्यता ९ संज्ञी असंज्ञी सम्बन्धी वक्तव्यता १०, वेद सम्बन्धी वक्तव्यता ११, पर्याप्ति की वक्तव्यता, अपर्याप्तिकी वक्तव्यता १२, दृष्टिकी वक्तव्यता १३, दर्शनकी वक्तव्यता १४, ज्ञानकी वक्तव्यता १५, योगको वक्तव्यता १६, उपयोगकी वक्तव्यता १७, पृथिवीकायिक, क्या आहार करते हैं ऐसी वक्तव्यता १८, उपपात की वक्तव्यता १९, स्थितिकी वक्तव्यता २० समुद्घात की वक्तव्यता २१, च्यवनकी वक्तव्यता २२, और गति आगति की वक्तव्यता २३ । सूत्र ||८|| दिट्टी दंसणनाणे जोगुवोगे नहा किमाहारे । उववाय ठिई समुग्घाए चवणगइरागई चेव ।।२। આ ગાથાઓને ભાવાર્થ નીચે પ્રમાણે છે – આ ગ થાઓ દ્વારા સૂકમ જેના ૨૩ દ્વાર અહીં પ્રકટ કરવામાં આવ્યાં છે, જે નીચે પ્રમાણે છે-(૧) સૂક્ષ્મપૃથ્વીકાયિક જીના શરીરની વક્તવ્યતા, (૨) તેમની અવગાહનાની परतव्यता, (3) सनननी वातव्यता, (४) संस्थाननी पतव्यता, (५) पायोनी परतव्यता, (6) सज्ञाविषयपतव्यता, (७) श्या विषयपतव्यता, (८) भनी ।न्द्रिय समाधी परतव्यता, (6) समुनधात सधी पत्तव्यता, (१०) सज्ञी ससशी समधी परतव्यता, (૧૧) વેદ સંબંધી વક્તવ્યતા (૧૨) પર્યાપ્તિક અપર્યાપ્તિક સંબંધી વક્તવ્યતા, (૧૩) દૃષ્ટિની વક્તવ્યતા, (૧૪) દર્શનની વકતવ્યતા, (૧૫) જ્ઞાનની વક્તવ્યતા, (૧૬) ગની परतव्यता, (१७) उपयोगनी १४तव्यता, (१८) पृथ्वी थिइन! माडा२ समधी परतव्यता, (१८) पातनी तव्यता, (२०) स्थितिनी तव्यता, (२१) समुहधातनी तव्यता અન (૨૩) ગતિ ગતિની વતવ્યતા. સૂત્ર ૮
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy