SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिकाटीका प्र २ सू० २२ स्त्रीपुंनपुंसकानां स्थितिमाननिरूपणम् ६३५ विसेसाहिया' अप्कायिकनपुंसकापेक्षया वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुसका विशेषाधिका भवन्ति इति । तथा—'वणस्सइकाइयएगिंदियति रिक्खजोणियण पुंसगा अनंतगुणा' वायुकायिकनपुंसकापेक्षया वनस्पतिकायिकै केन्द्रियतिर्यग्योनिकनपुसका अनन्तगुणाधिका भवन्तौति निगोदजीवानामनन्तानन्तत्वादिति, नवममल्पबहुत्वम् ||सू० २२|| ॥ इत्यल्पबहुत्वप्रकरणं समाप्तम् ॥ सम्प्रति- - स्त्रीपुरुषनपुंसकानां भवस्थितिमानं कायस्थितिमान च क्रमेण अभिधातुमाह' इत्थी णं भंते' इत्यादि । मूलम् -' इत्थी णं भंते! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! एगेणं आरसेणं जहा पुव्विं भणियं एवं पुरिसस्स वि णपुं. सगस्स वि संचिणा पुणरवि तिहंपि जहा पुव्विं भणिया, अंतरं तिण्हं पि जहा पुवि भणियं तहा नेयव्र्व' || सू० २३ ॥ छाया - स्त्रीणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता १ गौतम ! एकेन आदेशेन यथा पूर्वं भणितम् । एवं पुरुषस्यापि नपुंसकस्यापि संचिट्ठणा (कायस्थितिः) पुनरपि त्रयामपि यथा पूर्व भणिता । अन्तरं त्रयाणामपि यथा पूर्वं भणितं तथा नेतव्यम् ॥ ००२३ टीका - ' इत्थी णं भंते' खीणां खलु भदन्त ! 'केवइयं कालं ' कियन्तं काल कियतिरिक्खजोणियणपुंसगा विसेसाहिया” पृथिवीकायिक एकेन्द्रिय तिर्यग्योनिक नपुसको की अपेक्षा अप्कायिक एकेन्द्रिय तिर्यग्योनिक नपुंसक विशेषाधिक है । “वाउक्का इयए गिंदिय तिरिक्खजोणियणपुंसगा विसेसाहिया " अष्कायिक नपुंसको की अपेक्षा वायुकायिक एकेन्द्रिय तिर्यग्योनिकनपुंसक विशेषाधिक हैं तथा - "वणस्स इकाइए गिंदियतिरिक्खजोणियण पुंसगा अणतगुणा" वायुकायिक नपुंसको की अपेक्षा वनस्पतिकायिक एकेन्द्रिय तिर्यग्योनिक नपुंसक अनन्त गुणे अधिक है । क्योकि निगोद जीव अनन्त होते है | सूत्र ||२२|| “नौवां अल्पबहुत्व समाप्त" "अल्पबहुत्व प्रकरण समाप्त " अब सूत्रकार स्त्री, पुरुष और नपुंसक इनकी भवस्थिति और कायस्थिति का प्रमाण क्रमशः कहते है –‘इत्थी णं भते ! केवइयं कालं ठिई पन्नत्ता' इत्यादि छे. तथा “वणस्सकाइयर्णगंदियतिरिक्र्खजोणियणपुसमा अणतगुणा" वायुअयि नपुस । કરતાં વનસ્પતિ કાયિક એકછ દ્રિય વાળા તિ ચૈાનિક નપુ સકે અનંતગણા વધારે છે. કેમકે— નિગેાદ જીવા અન ત હાય છે પાસૢ૦૨ા નવમા અપ બહુ પાનુ` કથન સમાપ્ત અલ્પ બહુપણાનું પ્રકરણ સમાપ્ત હવે સૂત્રકાર સ્ત્રી પુરૂષ, અને નપુસકાની ભવસ્થિતિ અને કાયસ્થિતિનું પ્રમાણ ક્રમશ: छे – “इत्थी णं भंते ! केवइय कालं टिई पन्नता" त्याहि
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy