SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ' जीवाभिगमसूत्रे स्तपुरिसाणं भंते' मनुष्यपुरुषाणां भदन्त ! 'केवइयं कालं अंतर होइ' कियन्तं कालमन्तरं भवति मनुष्यपुरुषो मनुष्यपुरुषत्वात् परिभ्रष्टः सन् पुनः कियता कालेन मनुष्यपुरुषत्वमवाप्नोतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'खेत्तं पडुच्च' क्षेत्रं प्रतीत्य-क्षेत्राश्रयणेन जघन्यतोऽन्तमुहूर्तमन्तरं भवति 'उक्कोसेणं वणस्सइकालो' उत्कर्षेण वनस्पतिकालपर्यन्तं क्षेत्राश्रयणेनोत्कर्षनो मनुष्यपुरुषत्वस्यान्तर भवतीत्यर्थः । 'धम्मचरणं पडुच्च' धर्मचरणं चरणधर्म प्रतीत्य-चरणधर्माश्रयणेन 'जहन्नेणं एक्कं समय' जघन्येनैक समयम् नधन्यतः समयैकमात्रस्यान्तरं भवतीत्यर्थ', यदा कश्चिन्मनुष्यपुरुष उपशमश्रेणिं गत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ नियमतो देवपुरुषेषु समुत्पद्यते इति भवति ... समयमेकमन्तरं मनुष्यपुरुषत्वस्येति भावः । 'उक्कोसेणं अणतं कालं' उत्कर्पणानन्तं कालम्. तदेवाह-'अणताओ उस्सप्पिणीओसप्पिणीओ' अनन्ता उत्सर्पिण्यवसर्पिण्यः भदन्त । मनुष्य पुरुषों को मनुष्य पुरुषत्व से परित्यक्त हो जाने पर पुनः उसकी प्राप्तिकरने में कितने काल का अन्तर होता है । इसके उत्तर में प्रभु कहते हैं---"गोयमा ! खेत्रं पडुच्च जहण्णेणं अतोमुहुत्तमंतरं" क्षेत्र की अपेक्षा करके इन्हें मनुष्य पुरुषत्व प्राप्त करने में कम से कम एक अन्तर्मुहूर्त का अन्तर पड़ता है और ज्यादा से ज्यादा वनस्पति काल प्रमाण अनन्त काल का अन्तर पड़ता है "धम्मचरण पडुच्च जहन्नेणं एक्कं समय उक्कोसेणं अणंतं कालं" चारित्र धर्म की अपेक्षा करके इन्हें पुनः मनुष्य पुरुषत्वप्राप्त करने में कम से कम एक समय का और अधिक से अधिक अनन्तकालका अनन्तर पड़ता है। कोई मनुष्य पुरुष जब उपशम श्रेणि को प्राप्त होकर पुरुष वेद के उपशान्त होने से कम से कम एक समय तक वहां जीवित रहता है, और उसके बाद मरकर वह नियम से देव पुरुषों में उत्पन्न हो जाता है । तो इस अपेक्षा यहां जघन्य से अन्तर एक समय का आता है और उत्कृष्ट. હે ભદન્ત ! મનુષ્ય પુરૂષને મનુષ્ય પુરૂષ પણાથી છૂટિ જવા પછી ફરીથી તે મનુષ્ય પુરૂષ પણાની પ્રાપ્તિ કરવાનાં કેટલા કાળનુ અંતર હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ पाभान ४ छ -"गोयमा खेत्तं पहुच्च जहण्णेणं अंतोमुहुत्तमंतर" क्षेत्रनी अपेक्षाथी તેને મનુષ્ય પણાને પ્રાપ્ત કરવામાં ઓછામાં ઓછા એક અતર્મુહૂર્ત નું અંતર હોય છે અને पधारेमा धारे वनस्पति प्रमाणु सनत नुमत२ ५४ छ "धम्मचरणं पहुच्छ जहण्णेणं एक्कं समय उनकोसेण अणत कालं" यात्रि धर्मनी अपेक्षाथी तभन थी મનુષ્ય પુરૂષ પણુ પ્રાપ્ત કરવામાં ઓછામાં ઓછું એક સમયનું અને વધારેમાં વધારે અનંત કાળનુ અંતર પડે છે કે ઈ મનુષ્ય પુરુષ જ્યારે ઉપશમ શ્રેણીને પ્રાપ્ત કરીને પુરૂષ વેદના ઉપશાંત થયા પછી ઓછામાં ઓછા એક સમય સુધી ત્યાં જીવતા રહે છે અને તે પછી મરીને તે 'નિયમથી દેવ પુરૂષોમાં ઉત્પન્ન થઈ જાય છે. તે આ અપેક્ષાએ અહિયાં જઘન્ય થી એક સમયનું અંતર આવે છે. અને ઉત્કૃષ્ટથી અનંતકાળનું
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy