SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २८ श्रीजीवाभिगमसूत्र भिगम इति एवम् उक्तप्रकारेण यथा येन रूपेण प्रज्ञापनायां फथितं तथा तेनैव रुपेण अत्रापि वक्तव्य तावत्पर्यन्त यावत् 'सेतं' सोऽयम् अरूप्य जीवाभिगमः इति, प्रज्ञापनाप्रकरणं चवम्'धम्मत्थिकाए धम्मत्थिकायस्सदेसे धम्मत्थिकायम्स पएमा, अधम्मस्थिकाए अधम्मत्यिकायस्त देसे अधम्मस्थिकायस्स पएसा, आगासस्थिकाए आगासत्यिकायस्स देसे आगासत्थिकायस्स पएसा अद्धा समए' धर्मास्ति काय. धर्मास्ति कायस्य देश. धर्मास्ति कायस्य प्रदेशाः अधर्मास्तिकायः अधर्मास्तिकायस्य देशः अवर्मास्तिकायस्य प्रदेशाः, आकाशास्तिकायः आकाशास्तिका यस्य देशः आकाशास्तिकायस्य प्रदेशा. अद्धासमय इतिच्छाया तत्र जीवाना पुद्गलानां च रखमावत एव गतिपरिणामपरिणतानां तत्स्वभावधारणात् पोपणात् गतिसाहाय्यादा धर्मः, अस्तय. प्रदेशा भिगमे" प्रज्ञापना के इस पाठ तक कथन कर लेना चाहिये । प्रज्ञापना का प्रकरण इस प्रकार से है 'धम्मत्थिकाए, धम्मस्थिकायस्स देसे, धम्मस्थिकायस्स पएसा, अधम्मत्थिकाए, अधम्मत्थिकायरसदेसे, अधम्मस्थिकायस्स परसा, आगासस्थिकाए, आगासत्यिकायस्सदसे आगासत्थिकायस्स पएसा, अद्धासमए' धर्मास्तिकाय धर्मास्तिकायदेश, धर्मास्तिकायप्रदेश, अधर्मास्तिकाय, अधर्मास्तिकायदेश अधर्मास्तिकायप्रदेश आकाशास्तिकाय, आकाशास्तिकायदेश, माकाशास्तिकाय प्रदेश मोर अद्धासमय । स्वभावतः जीव और पुद्ग, ये जव गति क्रिया में परिणत होते हैंअर्थात् छ द्रव्यो में जीव और पुद्गल ये दो द्रव्य ही ऐसे हैं जो गतिशील हे--अत इनमें नव गतिक्रिया होती है, तब धर्मद्रव्य उस क्रिया में इन्हें सहायक होता है। तथा यह असंख्यात प्रदेशों वाला है इसीसे इसे धर्मास्तिकाय द्रव्य कहा गया है। यही वात 'तत्स्वभावधारणात् पोपणात गतिसाहाय्याद्वा धर्मः' इत्यादि पंक्तियों द्वारास्पष्ट को गई है। अस्ति नाम प्रदेशों का अजीवाभिगमे" मा सूत्रा: ५यत ४२ प्रज्ञापनासूत्रमा मा विषयने मनुसक्षीन. मा प्रभारी धुं छ-"धम्मस्थिकाप, धम्मत्थिकायस्स देसे, धम्मस्थिकायस्स पपसा, अधम्मत्थिकाए, अधम्मत्थिकायस्स देसे, अधम्मस्थिकायस्स परसा, आगासत्थि काप, आगसस्थिकायस्स देसे, आगासत्थिकायस्स पपसा, अद्धासमए' म३पी मालिगमना १० २ नीये प्रभाये छ-(१) घमास्तिय, (२) धा. स्तिय ३२, (3) घास्तिय प्रश, (४) मास्तिय, (५) मधतिय श, (e) स्तिय प्रदेश, (७) मास्तिय, (८) माशामियदेश, (८) मास्ति . आय प्रदेश मन (१०) मद्धासमय (1) છ દ્રામાંથી જીવ અને પુદ્ગલ, આ બે ક એવાં છે કે જે ગતિશીલ છે. આ બને દ્રવ્યની ગતિક્રિયામાં ધર્મદ્રવ્ય સહાયક થાય છે તે દ્રવ્ય અસંખ્યાત પ્રદેશોવાળું जापान सीधे ४ तने घमास्तिय उपामा २०यु छ मे४ पात "तत्स्वभावधारणात् पोषणात् गतिसाहाय्याहा धर्मः" त्यादि सूत्रपा द्वारा २५४ ४२वाम मावी छ मस्ति એટલે પ્રદેશે. આ પ્રદેશના સમુદાયને અસ્તિકાય કહે છે. ધર્માસ્તિકાયના જે અવિભાજ્ય
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy