SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ अजीवाभिगमस्वरूपनिरूपणम् २५ टीका - 'से किं तं अजीवाभिगमे' अथ कोऽसौ अजीवाभिगमः के अरूपि अजीवा इति प्रश्नः उत्तरयति-'अजीवाभिगमे दुविहे पन्नत्ते' अजीवाभिगमो द्विविधो द्विप्रकारकः प्रज्ञप्तः कथितः प्रकारभेदमेव दर्शयति-तं जहा तद्यथा - 'रूवि अजीवाभिगमे य अरूवि अजीवाभिगमे य' रूपि अजीवाभिगमश्च अरूपि अजीवाभिगमश्च रूपं कालनीलादिवर्णो विद्यते येषां ते रूपिणः अत्र रूपपदं गन्धरसस्पर्शानामपि उपलक्षकम् गन्धादीनामभावे रूपस्यासंभवात् अन्योऽन्यमिलिताः सर्वे सर्वत्र गामिनो भवन्ति प्रतिपरमाणुवर्णगन्धरसस्पर्शा भवन्त्येवेति तदुक्तम् कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिगश्च । इति ॥ 'से किं तं अजीवाभिगमे' - इत्यादि ।। सू० ३-५ ॥ - टीकार्थ - 'से किं तं अजीवाभिगमे' हे भदन्त ! अजीवाभिगम क्या है - अर्थात् अजीवाभिगम का क्या स्वरूप है ' उत्तर में प्रभु कहते है- 'अजीवाभिगमे दुविहे पन्नत्ते' हे गौतम! अजीवाभिगम दो प्रकार का कहा गया है ' तं जहा' - जैसे - 'रूविअजीवाभिगमे य अरूवि अजीवाभिगमे य' रूपि अजीवाभिगम और अरूपी अजीवाभिगम, जिनमें कृष्ण, नील आदि वर्ण रहते हैं - वे रूपी हैं यहां रूपपद गन्ध, रस, स्पर्श इनका भी उपलक्षक है । क्योकि गन्धादिक के अभाव में स्वतन्त्रतरूप से रूप का सद्भाव कहीं भी नहीं पाया जाता है । परस्पर में ये सब मिलकर ही सर्वत्र जाने के स्वभाव वाले है । यहां तक कि हर एक परमाणु में वर्ण, गन्ध, रस और स्पर्श होते हैं - कहा भी है- 'कारणमेव तदन्त्यम्' इत्यादि । " से किं तं अजीवाभिगमे " त्याहि सू. 3.. ५ " टीअर्थ - प्रश्न " से किं तं अजीवाभिगमे ?" हे भगवन् ! अनुवाभिगमनु स्वय वु छे? तेनेो उत्तर आयतां अलुछे - " अजीवाभिगमे दुविहे पण्णत्ते तंजहा हे गौतम! वालिगभना नीचे प्रमाणे मे प्रहार उद्या छे - "रूवि अजीवाभिगमे य, अरुवि अजीवाभिगमे य" (१) ३यी गलवालिजम भने (२) भइपी सवालिगम भ કૃષ્ણ, નીલ આદિ વણુના સદ્દભાવ હાય છે, તેએ રૂપી છે. અહી રૂપ પદ ગધ, રસ, અને સ્પર્શતુ” પણ ઉપલક્ષક છે, કારણ કે ગંધાદિને અભાવ હોય તે સ્વતંત્ર રૂપે રૂપને સદૂભાવ કદી પણ સ ભવી શકતા નથી ગંધ, રસ, સ્પર્શ અને વણુ આ ચારેને પરસ્પરની સાથે સચેાગ થાય ત્યારે જ તે રૂપી પદામાં સર્વત્ર ગમન કરવાનું લક્ષણુ સભવી શકે છે. પ્રત્યેક પરમાણુમાં વધુ, ગધ, રસ અને સ્પશના સદ્ભાવ જ હોય છે. કહ્યુ પણ છે કે— “ कारणमेव तदन्त्यम्” धत्यादि ४
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy