SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४१० जीवाभिगमस्त्रे सप्तपल्योपप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते तत एवं तृतीयादेशवादिमतेन स्त्री वेदस्योत्कृष्टमवस्थानं चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वं च भवतीति तृतीयादेशः ॥३॥ अथ चतुर्थादेशं दर्शयति-'एक्केणादेसेणं जहन्नेणं एक्कं समयं' एकेनादेशेन चतुर्थादेशवादिमतेन जघन्येनैकं समयं स्त्रीत्वेनावस्थानं भवति 'उक्कोसेणं पकिओवमसयं पुन्वकोडिपुहुत्तमभहियं उत्कर्षेण पल्योपमशत पूर्वकोटिपृथक्त्वाभ्यधिकं कालं यावत् स्त्रीत्वेनावस्थानं भवतीति । कथमेवं भवतीति चेत्तत्रोच्यते मनुष्यस्त्रीपु तिरथ्वीपु वा पूर्वकोट्यायुष्कास्नु पञ्चपड्भवाननुभूय वारद्वयं सौधर्मदेवलोके पञ्चशत्पल्योपमप्रमाणोत्कृष्टायुप्कासु अपरिगृहीतदेवीपु मध्ये देवीवेनोत्पद्यते ततः एवं चतुर्थादेशवादिमतेन पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिक भवतीति चतुर्थादेशः ॥४॥ प्रमाण की आयुवाली परिगृहीत देवियों के बीच में देवीरूप से दो बार उत्पन्न हो जावे, इस प्रकार इस विवक्षा में स्त्रीवेद का उत्कृष्ट अवस्थान निकल आता है। यह तीसरा आदेश है ॥३॥ चतुर्थ आदेश ऐसा है-“एक्केणादेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं पलिओवमसयं पुनकोडिपुहुत्तमभहिय,, इसमें स्त्रीवेद का अवस्थान जघन्य से एक समय का और उत्कृष्ट से पूर्व कोटि पृथक्त्व अधिक सौ पल्योपम का कहा गया है, जो इस प्रकार से समझना चाहिये-कॉई जीव पूर्वकोटिप्रमाण युवाली मनुष्य स्त्रियों में या तिर्यग् स्त्रियों में पांच अथवा छह बार उत्पन्न हो जावे और दो वार पचास पल्योपम प्रमाण की उत्कृष्ट मायुवाली सौधर्मस्वर्ग की अपरिगृहीत देवियों में देवीरूप से उत्पन्न हो जोवे , तो इस चतुर्थार्देश से कथित काल निकल जाता है ।४। લેકમાં સાત પપમ પ્રમાણુની આયુષ્યવાળી અપરિગ્રહ દેવિમાં દેવીપણાથી બેવાર ઉત્પન્ન થઈ જાય આ રીતે આ વિવક્ષામાં સ્ત્રીવેદનું ઉત્કૃષ્ટ અવસ્થાન મળી આવે છે. આ રીતે આ ત્રીજો આદેશ છે પણ योथे। माहेश मा प्रमाणे छ.--"एक्केणोदेसेण जहण्णेण पक्क समय उनकोसेण पलिओवमसय पुवकोडिपुहुत्तमभहिय" आमां सीव भवस्थान धन्यथा मे સમયનું અને ઉત્કૃષ્ટથી પૂર્વ ટિપૃથકુવ અધિક એક પલ્યોપમનું કહેલ છે તે આ પ્રમાણે સમજવું –કેઈ જીવ પૂર્વકેટિ પ્રમાણ આયુષ્યવાળી મનુષ્યસ્ત્રિમાં અથવા તિર્યસ્ત્રિમાં પાંચ, અથવા છે, અથવા બાર ઉત્પન્ન થઈ જાય અને બે વાર પચાસ પાપમ પ્રમાણની ઉત્કૃષ્ટ આયુષ્યવાળી સૌધર્મ સ્વર્ગની અપરિગ્રહીત દેવીમાં દેવીપણાથી ઉત્પન્ન થઈ જાય છે તે આ ચોથા આદેશથી કહેલ કાળ આવી જાય છે !
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy