SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ३७४ । इति 'तं जहा' तद्यथा-'सोहम्मकप्पवेमाणियदेवित्थीओ' सौधर्मकल्पवैमानिकदेवस्त्रियः 'ईसाण कप्पवेमाणियदेवत्थीओ ईशानकल्पवैमानिकदेवस्त्रियः, ततः परं देवीनामुत्पत्तेरभावात् । उपसंहरति-'से तं वेमाणियदेविस्थीओ' ता एता वैमानिकदेवस्त्रियो निरूपिता इति ।।सू०१॥ सम्प्रति स्त्रीणां भवस्थितिमानप्रतिपादनायाह-'इत्थीणं' इत्यादि, सूलम्-इत्थीण भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! एगेणं आएसेणं जहन्नेणं अंतोमुहुर्त उक्कोसेणं एणपन्नं पलिओवमाई, एगेणं आएसेणं जहन्लेणं अंतोमुहुत्तं, उक्कोसेणं णवपलिओ वमाई, एगेणं आएसेणं अतोमुहत्तं, उक्कोसेणं सत्त पलिओवमाई, एगे आएसेणं जहन्नेणं अंतो मुहुत्तं उक्कोसेणं पण्णासं पलिओवमाई ॥ तिरिक्वजोणित्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं उकोसणं तिण्णि पलिओवमाइं। जलयरतिरिक्खजोणि त्थीण भंते ! केवइयं कालं ठिई पन्नता गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी । चउप्पयथलयरतिरिक्खजोणित्थीणं भंते ! केवइयं कालं लिई पन्नत्ता ? जहा तिरिक्खजोणित्थीणं ! गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं तिण्णि पलिओवमाइं । उरपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अतोमुहत्तं उक्कोसेणं पुनकोडी। एवं भुयपरिसप्पतिरिक्त"तं जहा" जो इस प्रकार से है-'सोहम्मकप्पवेमाणियदेवीत्थीओ ईसाणकप्पवेमाणिय देवि त्थीओ' सौधर्म कल्प वैमानिक देवस्त्रियां, और ईशान कल्प वैमानिक देवस्त्रियां इनसे आगेके देवलोकों में देवियों की उत्पत्ति नहीं होती है। "से तं वेमाणियदेवित्थीओ" इस प्रकार से ये दो प्रकार की वैमानिक देवस्त्रियां कही है ।।सू० १॥ लिया में प्रा२नी ४७स छे. "तं जहा' ते मे २ मा प्रमाणे छ. 'सोहम्मकप्पवेमा णिय ऐवित्थीमो ईसाणकप्पवेमाणियदेवित्थीओ, सीधम ४८५ वैभानि देवनी स्त्रिया અને ઈશાન ક૫ વૈમાનિક દેવની સ્ત્રિ આનાથી આગળના દેવલોકમાં દેવિયેની ઉત્પત્તિ थती नथी. से तं वेमाणियदेवित्थीओ' मा प्रभा) मा यो प्रारनी वैमानि वानी સ્ત્રિનું નિરૂપણ કર્યું છે. સૂ૦ ૧
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy