SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमन ३१८ मानमायालोभकपायिणोऽकपायिणो वा भवन्ति ? भगवानाह-'गोयमा' इत्यादि. 'गोयमा' हे गौतम ! 'सव्वे वि' सर्वेऽपि-एते सर्वकपायवन्तो भवन्ति, अयं भाव.-गर्भजमनुष्याः क्रोधकपायवन्तोऽपि भवन्ति यावत् लोभकपायवन्तोऽपि भवन्ति तथा-अकपायिणोऽपि वीतरागमनुष्याणामकषायित्वादिति कपायद्वारम् ॥ ___ संज्ञाद्वारे-'ते णं भंते ! जीवा किं आहारसन्नोवउत्ता जाव लोभसन्नोवउत्ता नोसन्नोवउत्ता' ते खलु भदन्त ! जीवाः किमाहारसंज्ञोपयुक्ता यावद् लोभसंजोपयुक्ता नो संज्ञोपयुक्ताः हे भदन्त ! गर्भजमनुष्याः किमाहारसंज्ञोपयुक्ता भवन्ति किं वा भयमैथुनपरिग्रहक्रोधमानमायालोभसंज्ञोपयुक्ता भवन्ति । नो सज्ञोपयुक्ता भवन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सव्वे वि' सर्वेऽपि ते गर्भजमनुप्या आहारसंक्षोपयुक्ता अपि भवन्ति यावत् लोभसंज्ञोपयुक्ता अपि भवन्ति । तथा नो संज्ञोपयुक्ता अपि भवन्तीति । तत्र नो संज्ञोपयुक्ताश्च निश्चयतया बीतरागमनुष्याः व्यवहारतस्तु सर्वे एव चारित्रधारिणः, लोकोत्तरचित्तहोते हैं । यहां यावत्पद से मान, माया इन दो कपायों का ग्रहण हुआ हैं उत्तर में प्रभु ने कहा है “गोयमा ! सव्वे वि" हे-गौतम ! गर्मज मनुष्य क्रोधकपायवाले भी होते है, यावत्लोभ कपायवाले भी होते हैं-तथा कपाय से रहित भी होते हैं क्योंकि वीतराग मनुष्यों के कपाय का अभाव हो जाता है। संज्ञाद्वार में-"ते णं भंते ! जीवा कि आहारसन्नोवउत्सा जाव लोभसन्नोवउत्ता नोसनोवउत्ता' गौतम ने प्रभु से ऐसा पूछा है-हे भदन्त ! ये गर्भजमनुष्य क्या आहारसज्ञोपयुक्त होते हैं ? यावत् लोभसंज्ञोपयुक्त होते है ? प्रभु ने इस विषय में ऐसा उत्तर दिया है-"गोयमा ! सव्वे वि" ये गर्भज मनुष्य जब संज्ञा वाले होते हैं आहार सज्ञोपयुक्त भी होते हैं, भय सज्ञोपयुक्त भी होते है मैथुन संज्ञोपयुक्त भी होते हैं। और क्रोधमान माया लोभ संज्ञोपयुक्त भी होते हैं । निश्चयनय से जो वीतराग मनुष्य हैं અને માયા આ બે કષા ગ્રહણ કરાયેલ છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે – "गोयमा ! सब्वेवि" है गौतम ! म भनुष्य ॐध पायवाणा पाय छे, यावत् લેભ કષાયવાળા પણ હોય છે. અને કષાય વિનાના પણ હોય છે. કેમ કે વીતરાગ મનુ ध्यान पायी पाव डाय छे. सज्ञादाभां-"ते णं भते ! जीवा किं आहारसन्नोव उत्ता जाव लोभसन्नोव उत्तानो सन्नोव उत्ता" मा विषयमा गीतभस्वामी प्रभुने मे पूछयु છે કે-હે ભગવન્ આ ગર્ભજ મનુષ્ય શું આહારસ પિયુક્ત હોય છે ? યાવત લાભ सज्ञोपयुक्त डाय छ ? 241 प्रश्न उत्तर भापतi प्रभु ४ छ -'गोयमा ! सव्वेवि' આ ગર્ભજ મનુષ્ય જયારે સત્તાવાળા હોય છે, ત્યારે આહાર સંજ્ઞાવાળા પણ હોય છે, ભય સંજ્ઞા વાળા પણ હોય ને, મૈથુન સંજ્ઞાવાળા પણ હોય છે. અને ક્રોધ, માન, માયા અને લેભ સંજ્ઞાવાળા પણ હોય છે. નિશ્ચય નયથી જેઓ વીતરાગ મનુષ્ય છે, તેઓ
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy