SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ संमूच्छिमजलचर तिर्यक्पञ्चेन्द्रियजीवनिरूपणम् २४७ तिर्यग्भ्य स्तदा असंख्येयवर्षायुष्कवर्जेभ्यः । यदि मनुष्येभ्य स्तदा अकर्मभूमिकान्तरद्वीपकाऽसख्येयवर्षायुष्कवर्जेभ्य आगतानां संमूर्च्छिमचतुष्पदानामुपपातो भवति ॥ स्थितिद्वारे - जलचरापेक्षया वैलक्षण्यं स्वयमेव सूत्रकारेणैव प्रदर्शितम्, तथा हि-स्थितिआयुष्यकालः, संमूर्च्छिमचतुष्पदस्थलचराणां जघन्येनान्तर्मुहूर्तमात्रम्, उत्कर्षेण स्थितिश्चतुरशीति वर्षसहस्राणि ॥ 1 समवहतद्वारे - एते मारणान्तिकसमुद्घातेन समवहता अपि म्रियन्ते असमवहता अपि प्रियन्ते । च्यवनद्वारे-इतः उद्वृत्य नैरयिकेषु तिर्यक्षु मनुष्येषु देवेष्वपि गच्छति । यदि नैरयिकेषु गच्छन्ति, तदा रत्नप्रभायामेव नान्यत्र द्वितीयादिपृथिवीषु अतएव जलचरप्रकरणे कथितम्''सेसेसु पडिसेहो' इति । तिर्थग्क्षु सर्वत्र संख्येयासंख्येय वर्षायुष्केष्वपि चतुष्पदेषु पक्षिष्वपि असख्यात वर्ष की आयुवाले तिर्यश्वों में से नहीं होता है, वाकी के सब तिर्यञ्चो में से होता है यदि मनुष्यों में से होता है तो अकर्मभूमिक, अन्तरद्वीपक असंख्यातवर्षायुक्त मनुष्यो में से नहीं होता है । शेष मनुष्यों में से होता है - १९, स्थितिद्वार - में जलचर जीवों की अपेक्षा जो विलक्षणता है वह इस प्रकार है इनकी जघन्य स्थिति अन्तर्मुहूर्त की होती है और उत्कृष्ट स्थिति चौरासी हजार वर्ष की होती है - २०, च्यवनद्वार - में संमूच्छिम स्थलचरचतुष्पदपंचेन्द्रियतिर्यग्योनिक जीव मारणान्तिकसमुद्घात से समयहत होकर भी मरते हैं असमवहत होकर भी मरते हैं - २१, इनमें से उदवृत्त हुए जीव नैरयिको में तिर्यवों में मनुष्यों में और देवों में जाते हैं । यदि नरक में जाते हैं तो रत्नप्रभा नाम के प्रथम नरक में हो जाते हैं । अन्य द्वितीयादि नरकों में नहीं जाते हैं । यदि ये तिर्यञ्चो में जाते हैं तो समस्त तिर्यञ्चों में संख्यात असंख्यात वर्ष आयुवालो में दोनों में भी जाते हैं । और चतु વ્યવ હાય છે. તે। અસ ખ્યાત વર્ષની આયુષ્ય વાળા તિય ચેમાંથી હાતી નથી. માકીના સઘળા તિય ચામાંથી થાય છે. જો તેની ઉત્પત્તિ મનુષ્યામાંથી હાય છે, તે અક ભૂમિજ, અંતરદ્વીપ જ અસંખ્યાત વર્ષાયુષ્ય મનુષ્યેામાંથી હાતી નથી. ૧૯ સ્થિતિદ્વારમાં—જલચર જીવાની અપેક્ષાએ જે વિલક્ષણપણું છે, તે આ પ્રમાણે છે.—તેમની જઘન્ય સ્થિતિ એક અંતર્મુહૂતની હોય છે. અને ઉત્કૃષ્ટ સ્થિતિ ચાર્યાશી હજાર વર્ષની હેાય છે. ૨૦. નદ્વારમાં-–સમૂમિ સ્થલચર ચતુષ્પદ પ ંચેન્દ્રિય તિ ચાનિકજીવ મારણાન્તિક સમુદ્ર ઘાતથી સમવત્તુત થઈને પણ મરે છે અને સમવહત-એટલે કે આઘાત પ્રાપ્ત કર્યા વિના य] भरे छे. २१. तेभांथा उवृत (नीला) थयेला वेो नैरयिमेभा, तिर्थ योभा, મનુષ્ચામાં અને દેવામાં જાય છે જો નરકમાં જાય તે તે રત્નપ્રભા નામના પહેલા નરકમાં लय छे. ते सिवायना जील, श्रील, विगेरे नरोभां नता नथी. मे तेयो तिययाभां જાય છે, તે સઘળા તિય ચામાં એટલે કે સખ્યાત કે અસખ્યાત વર્ષની આયુષ્યવાળામાં
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy