SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१० जीवाभिगमसूत्रे 9 प्रमाणा सा चोपपातकाले ज्ञातव्या तथा प्रयत्नभावात्, 'उक्कोसेणं पंचधणुसयाई' उत्कपेण सा शरीरावगाहना पञ्चधनु शतानि । इदञ्चोत्कर्षतः प्रमाणं सप्तम पृथिवीमधिकृत्य ज्ञातव्यम् प्रतिपृथिव्युत्कृष्टाऽवगाहना प्रमाणं त्वेवं ज्ञातव्यम् (१) प्रथमपृथिव्यां षड्गुलाधिकानि पादोनाष्टधनूंषि (२) द्वितीयपृथिव्यां सार्द्धपञ्चदशधनूंषि । (३) तृतीयस्यां सपादैकत्रिंशद्धनूंषि । (४) चतुर्थ्यां सार्द्धद्वा षष्टिः धनूपि । (५) पञ्चम्यां सपादशतधनूंषि । (६) पष्ठयां साद्विशतधनूंषि । ( ७ ) सप्तम्यां पञ्चधनुःशतानीति सूत्रे प्रोक्तमेव । नैरयिकाणां भवधारणीयशरीरस्योत्कृष्टा वगाहनाकोष्टकमिदम् — ४ ७ ध्रुवीया ७६ | १५||१२. | ३१। | ६२० | १२५ | २५० | ५०० 'तत्थ णं जा सा उत्तरवेउन्चिया सा जहन्नेणं अंगुलस्स संखेज्जइभाग' तत्र द्वयोरवगाहनयोर्मध्ये या सा उत्तरवैक्रयिकी द्वितीयावगाहना सा जघन्येनाङ्गुलस्य संख्येयभागप्रमाणा 1 होती है । और “उक्कोसेणं पंच धणुसयाई" उत्कृष्ट से पांच सौ धनुष प्रमाण होती है । जघन्य अवगाहना उपपातकाल में होती है । और उत्कृष्ट अवगाहना सप्तम पृथिवी में होती | हरएक पृथिवीगत नैरयिक जीवों की भवधारणीय शरीर की उत्कृष्ट अवगाहना का प्रमाण इस प्रकार है-प्रथमपृथिवी में नैरयिकों को उत्कृष्ट अवगाहना पौने आठ धनुष और छह अंगुल की होती है |१| दूसरी पृथिवी में साढा पन्द्रह धनुष और वारह अंगुल की होती है २, तीसरी पृथिवी में सवाइकतीस धनुष की होती है ३, चौथी पृथिवी में साडाबासठ धनुष की होती है ४, पांचवीं पृथिवी में सवासौ धनुष की होती है ५, छठी पृथिवी में ढाई सौ धनुष की होती है ६, और सातवीं पृथिवी में पांचसौ धनुष की होती है जो सूत्र में ही कही गई ७, “ तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं " वाणी होय छे भने “उक्कोसेणं पंच घणुसयाई” उद्धृष्टथी पायसेो धनुष प्रभाणुवाजी હોય છે જધન્ય અવગાહના ઉપપાત કાળમાં હોય છે. અને ઉત્કૃષ્ટ અવગાહના સાતમી પૃથ્વીમા હૈાય છે. દરેક પૃથ્વીમાં રહેલ નૈરિક જીવાની ભવધારણીય શરીરની ઉત્કૃષ્ટ અવગાહનાનું પ્રમાણુ આ પ્રમાણે છે-પ્રથમ પૃથ્વીમાં નૈરયિકાની ઉત્કૃષ્ટ અવગાહના પાડ્ડા આર્ડ ધનુષ અને ૭ આગળની હોય છે. ૧!! ખીજી પૃથ્વીમા સાડા પંદર ધનુષ અને ખાર આગળની હાય છે ારા ત્રીજી પૃથ્વીમાં સવા એકત્રીસ ધનુષની ડાય છે. 1ા ચેાથી પૃથ્વીમાં સાડા બાસઠ ધનુષની હોય છે. ૪ા પાંચમી પૃથ્વીમા સવાસેા ધનુષની હાય છે, પ, છઠ્ઠી પૃથ્વીમાં અહીસા ધનુષની હાય છે !૬ા અને સાતમી પૃથ્વીમા પાંચસેા ધનુષની होय छे. सूत्रभान उही ऐ. 'सत्य णं जा सा उत्तरवेउब्विया सा नहण्णेर्ण मंगुलस्त संखेज्जहभागं " उत्तरवैरियडी शरीरावगाड़ना धन्यथी आगणना सभ्या "
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy