SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०४ जीवाभिगमसूत्रे त्रीन्द्रियवद् ज्ञातव्यं तत्राह-'जाव' इत्यादि, यावद् असंख्याताः प्रज्ञप्ताः अत्र यावत्पदेन संडननादिद्वारजातस्य ग्रहणं भवतीति । त्रीन्द्रियवदेव एतानि सर्वाणि द्वाराणि विविच्य वक्तव्यानीति । प्रकरणार्थमुपसंहरन्नाह-'सेत्तं चउरिदिया' ते एते चतुरिन्द्रियजीवा निरूपिता इति ॥ सू० १९ ॥ उक्ताश्चतुरिन्द्रियाः सम्प्रति पञ्चेन्द्रियान् प्रतिपादयितुमाहमूलम्-‘से किं तं पंचिंदिया, पंचिंदिया चउब्विहा पन्नत्ता, तंजहानेरइया तिरिक्खजोणिया मणुस्सा देवा । से किं तं नेरइया नेरइया सत्तविहा पन्नत्ता तंजहा-रयणप्पभापुढवी नेरइया जाव अहेसत्तमपुढवी नेरइया, ते समासओ दुविहा पन्नत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य । तेसिणं भंते ! जीवाणं कइ सरीरगा पन्नत्ता ? गोयमा ! तओ सरीरंगा पन्नत्ता, तंजहा-वेउब्बिए तेयए कम्मए । तेसि णं भंते ! जीवाणं के महालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा सरीरोगाहणा पन्नत्ता तंजहा-भव धारणिज्जा य उत्तरवेउब्बिया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जो भागो-उक्कोसेणं पंचधणुसयाई । तत्थ णं जा सा उत्तरवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जइ भागं उक्कोसेणं धणुसहस्सं । तेसिणं भंते ! जीवाणं सरीरा किं संघयणी इन द्वारों के सिवाय और जो संस्थान आदि द्वार है वे सब प्रत्येक शरीरी पर्यन्त तेडन्द्रियजीवों के प्रकरण में जिस रूप से प्रतिपादित किये गये है वैसे ही इस चौइन्द्रिय के प्रकरण में भी प्रतिपादित कर लेना चाहिये, ये प्रत्येक शरीरी असंख्यात होते हैं। अब प्रकरणार्थ का उपसंहारकरते है “से तं चउरिदिया' इस प्रकार से ये चौइन्द्रियजीव निरूपित' हुए हैं । सूत्र ॥१९॥ ના કથન સિવાય બીજા જે સંસ્થાન વિગેરે દ્વારો છે, તે બધા પ્રત્યેક શરીરી પર્યત તેઈદ્રિય જીવોના પ્રકરણમાં જે પ્રમાણે પ્રતિપાદન કર્યા છે, એ જ પ્રમાણે આ ચૌઈ દિયાના પ્રકરણમાં પણ પ્રતિપાદન કરી લેવું. આ પ્રત્યેક શરીરી જી અસંખ્યાત હોય છે हवे सूत्र २ मा ५२ने। उपस हा२ ४२तi छ -“से चरिदिया" मा પ્રમાણે આ ચૌઈ દ્રિય જીવોનું નિરૂપણ કર્યું છે સૂ૦ ૧લા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy