SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७४ जीवाभिगमसूत्रे उपसंहरन्नाह-'से त्त' इत्यादि, 'से तै' मुहुमते ठेक्काइया' ते एते सूक्ष्मतेजस्कायिका निरूपिता इति भावः ॥ सुक्ष्मतेजस्कायिकान्निरूप्य बादरतेजस्कायिकान् निरूपयितुं प्रश्नयन आहे-से कि तं' इत्यादि, से किं तं वायरतेउक्काइया' मथ के ते बादरतेजस्कायिका इति प्रश्नः, उत्तरयति-'वायरतेउक्काइया अणेगविहा पण्णत्ता' बादरतेजस्कायिका अनेकविधाः-अनेकप्रकारकोंः प्रज्ञप्ताः- - कथिता., अनेकविधत्वमेव दर्शयति 'तं जहाँ' इत्यादिना, 'तं जहा' तद्यथा - 'इंगाले जालेमुम्मुरे जाव सूरकंत मंणिनिस्सिते' इंगाल: (मङ्गंगरो वा) ज्वाला मुर्मुरो यावत्सूर्यकान्तमणिनिश्रितः, अत्र याव-पदेनैतेषां ग्रहणं तथाहि-'इंगाले जाले मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विज्जू असणी निग्याए संघरिससमुद्विए' अङ्गारों ज्वाला मुर्मुरोऽग्लिातं शुद्धाग्निरुल्का विद्युदशनिर्निर्धातः सङ्घर्षममुत्थितः इतिच्छाया । तत्र अङ्गारो विगतधूमजालोऽतिशयेन जाज्वल्पमानः काष्टादि. सूक्ष्मतेजस्कायिकों का वर्णन करके अब वादरतैजस्कायिकों का वर्णन किया जाता है"से किं तं वायरतेउक्काइया हे भदन्त ! बादरतैजस्कायिकों का क्या स्वरूप है और ये कितने प्रकार के है ? उत्तर में प्रभु कहते है-"वायरतेउक्काइया अणेगविहा पण्णत्ता" हे गौतम बादरतेजस्कायिक-अनेक प्रकार के कहे गये है । "तं जहा" जैसे-"इंगाले, जाले, मुम्मुरे, जाव सुरकंतमणिनिस्सिए" अङ्गार, ज्वाला, मुर्मुरावस्थापन्न अग्नि, यावत् सूर्यकान्तमणि से निर्गत अग्नि यहाँ यावत् पद से इन बादर तेजस्कायिको का ग्रहण हुआ है "इंगाले जाले, मुम्मुरे, अच्ची अलीए, मुद्धागणी उक्का विज्जू असणी निग्याए संघरिससमुहिए" इनमें जो अग्नि धूम से रहित होती हैं और बिलकुल जाज्वल्यमान होती है वही अंगार रूप से कहो गयी है बह्नि की जो शिखा है वह अथवा दीप को जो शिखा प्रभारी छु ते प्रमाणे समन्वु “से तं सुहुमतेउक्काइया' मा प्रमाणे मा सघणु કથન સૂક્ષ્મ તેજસ્કાયિકોનું કહ્યું છે. સૂક્ષ્મ તેજસ્કાયિકેનું વર્ણન કરીને આ બાદર તેજસ્કાયિકેનું વર્ણન કરવામાં આવે छ.-"से किं तं वोयरते उक्काइया" महन्त ! मा२ तयि टसा प्रश्ना छ? मा प्रशन उत्तरमा प्रभु गौतम स्वामीन ४ छ -'वायरतेउक्काइया अणेगविहीं पण्णता" है गौतम! मा२ तायि । मने ४२ ४ा छ "तं जहा" मी प्रमाणे समरया "गाले, जॉले, मुम्मुरे, जाव सूरकतमणिनिस्सिए” मा२, पासा, મુર્મરાવસ્થાવાળા અગ્નિ યાવત્ સૂર્યકાન્ત મણિમાંથી નીકળેલ આનિ અહિયા યાવત પદેથી मा नये नामां मावेस 'मा२ ते२४२४ायि। श्रय ४राया छे, "इंगाले जति मम्मुरे, अच्ची, अलाए. सुद्धागणी, उक्का, विज्जू , असणी, निग्घाप, संघरिससमुहिए," આમાં ધુમાડા વિનાની જે અગ્નિ હોય છે, અને એકદમ તેજસ્વી હોય છે તેને અંગાર રૂપધી કહી છે અગ્નિની જે શિખા છે, તે અથવા દિવાની જે શિખા છે, તે વાલા કહે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy