SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १६६ जीवाभिगमसूत्रे द्वाराणि ज्ञातव्यानीति । अत्र लेश्याद्वारे साधारणशरीरबादरवनस्पतिकायिकानां लेश्यास्तिस्र एव भवन्ति, प्रत्येकशगेरवादरवनस्पतिकायिकानां पर्याप्तावस्थायां तु लेश्यास्तिस्र एव भवन्ति किन्तु अपर्याप्तावस्थायां देवागमनसभवाच्चतस्रो लेश्या अपि भवन्तीति विवेकः । बादरपृथिवीकायिकापेक्षया यद्वैलक्षण्यं तत्स्वयमेव दर्शयति- 'णवरं' इत्यादि, 'णवरं' नवरं केवलम्, अवगाहनासंस्थानस्थितिपु विशेष - वैलक्षण्य वर्तते तदेव दर्शयति-सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं साइरेगजोयणसहस्सं, बादरवनस्पतिकायिकानां शरीरावगाहना जघन्येनाङ्गुलस्यासंख्येयभागम् । उत्कर्षेण सातिरेकयोजनसहस्रम् । तच्च सातिरेकयोजन सहस्रमवगाहनामानं प्रत्येकशरीरबादरवनस्पतिकायिकापेक्षया ज्ञातव्यम्, तच्च - एकस्य जीवस्य बाह्यद्वोपेषु वल्ल्या दीना, समुद्रगोतीर्थेषु पद्मनालादीनां भवति । जघन्योत्कर्षाभ्यामड्गुलासंख्येय भागप्रमाणा सातिरेकयोजनसहस्रप्रमाणा च शरीरावगाहना प्रत्येकशरीरबादरवनस्पतिकायिकानामेव भवति एषां साधारणशरीरवनस्पतिकायिकानां तु शरीरावगाहना जघन्यत उत्क साधारण शरीर वादरवनस्पतिकायिकों को तीन ही लेश्याएँ होती है प्रत्येक शरीर वनस्पति को पर्याप्तावस्था में तो तीन ही लेश्याएँ होती हैं किन्तु उनके अपर्याप्तावस्था में देवों के आगमन की सभावना से चार लेश्याएँ होती हैं यह तात्पर्य है । ' गवरं' परन्तु 'सरीरोगाहणाजहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं साइरेगजोयणसहस्स" वादरपृथिवीकायिकजीवों की अपेक्षा इनके कथन में यह विशेषता है कि बादरवनस्पतिकायिकों की शरीरावगाहना जघन्य से अद्गुल के असख्यातवें भाग प्रमाण होती है और उत्कृष्ट से कुछ अधिक एक हजार योजन की होती है । यह उत्कृष्ट शरीरावगाहना प्रत्येक शरीर बादरवनस्पति कायिक की अपेक्षा से जानना चाहिये यह जो एक जीव की कही है सो वह वाह्य द्वीपो के जो बल्ली आदि है उनकी अपेक्षा कही गई है तथा समुद्र गोतीर्थों में जो पद्मनालादिक है उनकी ત્રણજ લેશ્યાએ હોય છે પ્રત્યેકશરીર વનસ્પતિકાયિકાને અપર્યાપ્તાવસ્થામાં દેવાના આગ મનની સંભાવનાથી ચાર લેશ્યાએ હોય છે, 'णवरं' जाहर पृथ्वी अयिनां डरता था जहर वनस्पतिायिोना अथनभां ने विशेष या ते तावतां सूत्रार छे सरीरोगाणा जहणेणं अंगुलस्स असंखेज्जइभागं उयको सेणं साइरेगजोयणसहस्स' जाहर पृथ्वी अयि लवाना स्थरतां मी माहर वनસ્પતિકાયિક જીવેાના કથનમાં એ વિશેષતા છે હૈ-ખાદરવનસ્પતિકાયિકાના શરીરની અવગા હના જઘન્યથી આંગળના અસખ્યાતમાં ભાગપ્રમાણુની હોય છે અને ઉત્કૃષ્ટથી કંઈક વધારે એક હજાર ચેાજન હાય છે—આ ઊત્કૃષ્ટ શરીરની અવગાહના પ્રત્યેક શરીર ખાદર વનસ્પતિકાયિકાની અપેક્ષાએ સમજવી, જે આ અવગાહના એક જીવની કહી છે, તે ખાદ્યદ્વીપાની જે વલ્લી-વેલ વિગેરે છે, તેની અપેક્ષાથી કહી છે, તથા સમુદ્ર ગાતીર્થામાં જે પદ્મનાલ વિગેરે છે, તેની અપેક્ષાએથી કહે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy