SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र १ साधारणपनस्पतिकायिकजीवनिरूपणम् १६५ स्पतिकायिकतया ज्ञातव्याः। ते आलुकादयः सर्वेऽपि साधारणशरीरवनस्पतिकायिकाः समासतः संक्षेपेण द्विविधा द्विप्रकारकाः प्रज्ञप्ताः-कथिताः । प्रकारद्वयं दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा पज्जत्तगा य अपज्जत्तगा य' पर्याप्तकाश्चापर्याप्तकाश्च, तत्र पर्याप्तिविशिष्टाः पर्याप्नाः तद्रहिता अपर्याप्तका इति । साधारणशरीरबादरवनस्पतिकायिकानां शरीरादिद्वारचिन्तनाय प्रश्नयन्नाह-'तेसि णं' इत्यादि, 'तेसि णं' मंते ! जीवाणं कइ सरीरगा पन्नत्ता' तेषां साधारणशरीरचादरवनस्पतिकायिकानां खलु भदन्त ! जीवानां कति शरीराणि प्राप्तानीति प्रश्न , भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'तओ सरीरगा पन्नत्ता' त्रीणि शरीराणि प्रज्ञप्तानि-कथितानि, त्रैविध्यमेव दर्शयति 'तं जहा' इत्यादि, 'तं जहा' तद्यथा'ओरालिए तेयए कम्मर' औदारिकं तैजस कार्मणश्च शरीरत्रितयं भवत्येषामिति । 'तहेय जहा वायरपुढवीकाइयाणं' तथैव यथा बादरपृथिवीकायिकानां शरीरादिद्वाराणि यथा वादरपृथिवीकायिकजीवानां कथितानि तथैव-तेनैव रूपेण बादरवनस्पतिकायिकानामपि तानि सर्वाणि ये साधारण वनस्पतिकायिक सक्षेप से दो प्रकार के कहे गये है-"तं जहा" जो ऐसे है "पज्जत्तगा य अपज्जत्तगा य" एक पर्याप्तक और दूसरे अपर्याप्तक जो पर्याप्ति से युक्त होते हैं वे पर्याप्तक और जो पर्याप्त नहीं होते है वे अपर्याप्तक हैं । 'तेसि णं भंते ! जीवाणं कइ सरीरगा पन्नत्ता हे भदन्त ! इन साधारण वनस्पतिकायिकों के कितने शरीर को हैं ? उत्तर में प्रभु कहते हैं- 'गोयमा ! तो सरीरगा पन्नत्ता' हे गौतम ! इन साधारण वनस्पतिकायिकों के तीन शरीर कहे गये हैं- 'तं जहा' जो इस प्रकार से है- ओरालिए, तेयए, कम्मए. औदारिक, तैजस और कार्मण "तहेव जाव वायरपुढवीकाइयाणं" जिस प्रकार से शरीरादिद्वार बादर पृथिवीकायिकजीवो के प्रकरण में कहे गये है, उसी प्रकार से ये सब वादरवनस्पतिकायिको के भी कह लेना चाहिये यहां लेश्याद्वार में હોય તે પણ સાધારણ વનસ્પતિકાયમાં ગ્રહણ કરી લેવા, આ સાધારણ વનસ્પતિકાયિક સ ક્ષેपथी में प्रारना डेसी छे, 'तं जहा' मा प्रभारी छ -'पज्जत्तगा य अपज्जत्तगा य' से પર્યાપક અને બીજા અપર્યાપ્તક પર્યાપ્તિથી યુક્ત જે હોય તે પર્યાપ્તક અને જે પર્યાપ્ત ન હોય मेटले पूरा पर्याप्त न डाय ते अपर्यास 'तेसिं णं भंते ! जीवाणं कइ सरीरगा पन्नत्ता' હે ભગવન આ સાધારણ વનસ્પતિકાચિકેને કેટલા શારીર હોય છે ? આ પ્રશ્નના ઉત્તરમાં प्रभु छ -'गोयमा ! तो सरीरगा पन्नत्ता' हे गौतम ? म. साधा२९ वनस्पति. यिहाना ४२ना शरी। उता छ, 'तं जहा' त मा प्रमाणे सभा , 'ओरालिए, तेयए, कम्मए' मोहा२ि४, तेस, मने अभएर 'तहेव जाव वायरपुढवीकाइयाणं' पार પૃથ્વીકાચિકેના પ્રકરણમાં બાદરપૃથ્વીકાચિકેના શરીર વિગેરે દ્વારોનું જે પ્રમાણે કથનકર્યું છે, એજ પ્રમાણે તે સઘળા કારોનું કથન આ બાદરવનસ્પતિકાચિકેના સંબંધમાં પણ સમજી લેવા તાત્પર્ય એ છે, કે-અહિયાં લેહ્યાદ્વારમાં સાધારણ શરીર બાદર વનસ્પતિકાયિકાને
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy