SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ healfant टीका प्रति० १ वनस्पतिकायिकानां शरीरादिद्वार निरूपणम् १४७ यिकत उद्वृत्यतिर्यङ्मनुष्येष्वेव उत्पद्यन्ते अतो हि द्विगतिकाः तिर्यङ्मनुष्यदेवेभ्य मागत्यात्रो - त्पद्यन्तेऽतस्र्यागतिकाः प्रत्येकशरीरिणोऽसख्याताश्चैते प्रज्ञप्ताः 'समणाउसो' हे श्रमण ! हे आयुष्मन् ! 'सेत्त वायर आउक्काइया' ते एते बादरात्कायिका कथिताः 'सेतं आउवकाइया' ते एते अॅप्कायिकाः || सू० १३|| उक्ता भष्कायिकाः सम्प्रति वनस्पतिकायिकान् अभिधातुं प्रश्नयन्नाह 'से किं तं वणस्सइक्काइया" इत्यादि । मूलम् —' से किं तं वणस्सइकाइया, वणस्सइक्काइया दुविहा पन्नत्ता तंजहा सुहुमवणस्सइकाईया य, बायरवणस्सइकाइयां य । से कि तं सुहुमवणस्सइकाइया सुहुमवणस्स इकाइया दुविहा पन्नत्ता, तं जहांपज्जत्तगा य-अपज्जत्तगा य, तहेव, नवरं अणित्थत्थसंठाणसंठिया, दुंगइयां दुआगइया अपरिता अनंता, अवसेसं जहा सुहुमपुढवी काइयाणं, से तं सुहुमवणस्सइकाइया । से किं तं वायरवणस्सइकाइया ? बायरवणस्स इकाइया दुविहा पन्नत्ता, तंजहा - पत्तेयसरीखायरवणस्सकाइया य साहारणसरीखा यरवणस्संइकाइया य । से किं तं पत्तेयसरी खायर - ही उत्पन्न होता है । इसलिये इन्हें द्विगतिकदेव इन तीन से आकरके जीव इनमें उत्पन्न इस प्रकार हे श्रमण ! आयुष्मन् ! यह बादर कथन से " से त्तं आउक्कांइया" अप्का से मरकर जीव तिर्यञ्च और मनुष्यों में कहा गया है । तथा-तिर्यञ्च, मनुष्य और होता है अतः ये त्र्यागतिक कहे गये है । अकायिकों के सम्बन्ध में कथन है । इस यिकजीवो के सम्बन्धका कथन समाप्त हो जाता है | ॥सूत्र १३ ॥ "जाव दुगइया ति आगइया परिता असंखेज्जा पन्नत्ता" यावत् मा जाहर अच्छावि द्विगति - मे गतिवाजा मेटले हे मे गतिमां भवावाजा अने 'त्र्यागतिक' शु ગતિમાથી આવવાવળા હાય છે. આ પ્રત્યેક શરીરી અસંખ્યાત છે, માદર અપ્લાયિક પણામાંથી મરીને જીવ તિયય અને મનુષ્યામાંજ ઉત્પન્ન થાય છે. તેથી તેમને દ્વિગતિક એ ગતિવાળા કહેલા છે તથા તિર્યંચ, મનુષ્ય, અને દેવ આ ત્રણ ગતિમાંથી આવીને જીવ ખાદર અકાયિક પણાથી ઉત્પન્ન થાય છે, તેથી તેઓને યાગતિક” ત્રણ ગતિથી આવવા વાળા કહેલા છે આ રીતે હું શ્રમણે આયુષ્મન્ ! આ ખાદર અપ્લાયિકાના સંબંધમાં नयु छे. "सेचं आउकाइया" मी प्रमाना मामाहर अच्छायिना संजधनुः કથન જાણવું. સૂ॰ ૧૩ા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy