SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Annmannamnnawww. प्रमेयद्योतिका टीका प्रति० १ अप्कायिकानां शरीरादिद्वारनिरूपणम् १४५ शरीरादिद्वाराणां प्रस्तावे वादग्पृथिवीकायिकानां यथा शरीरद्वारादारभ्य गत्यागतिद्वारपर्यन्त कथितं तथैव सर्व द्वारजातमिहापि बादराप्कायिकेऽपि वक्तव्यम् , तथाहि-शरीराणि कतीति प्रश्नस्य त्रीणि औदारिकतैजसकार्मणानि, इत्युत्तरम् , । एवमवगाहनादिकमपि तथैव वक्तव्यमिति । पूर्वापेक्षया यद्वैलक्षण्यं तद्दर्शयति-'नवरं इत्यादि, नवरम् - केवलम्-संस्थानलेश्या-ऽऽहारो-पपातस्थितिषु वैलक्षण्यं वर्तते, तदेव दर्शयति'थिवुगसंठिया' इत्यादि, 'थियुगसंठिया' स्तिवुकसंस्थानसस्थितानि बादराप्कायिकानां शरीराणि, तत्र बादरपृथिवीकायिकानां मसूरचन्द्रसंस्थानम् इह तु स्तिवुकसस्थानम् । 'चत्तारि लेस्साओ' चतस्रः-कृष्णनीलकापोततैजमाख्या लेश्या भवन्ति बादराप्कायिकानामिति । आहारो नियमात् पदिशि पइदिग्भ्य आगतान् पुद्गलान् आहरन्ति लोकमध्ये एव बादराप्काद्वारों के प्रस्ताव मे वादर पृथिवीकायिको के जैसा-जैसा शरीरद्वार से लेकर गत्यागति द्वार तक कहा गया है वैसा २ सब द्वारों का कथन बादर अप्कायिको के सम्बन्ध में भी जानना चाहिये । जैसे शरीर इनके कितने होते हैं ! तो इस प्रश्न के उत्तर में ऐसा कहना चाहिये कि इनके औदारिक तैजस कार्मण ये तीन शरीर होते है । इसी प्रकार से अवगाहना आदि के सम्बन्ध में भी कथन कहा गया जानना चाहिये। परन्तु इन वादर अप्कायिको के कथन में जो भिन्नता है वह "नवरं" इस शब्द द्वारा दिखलाई जाती है अर्थात् वादर पृथिवीकायिकों की अपेक्षा इनमें संस्थान लेश्या आहार उपपात और स्थिति, इन द्वारो में भिन्नता है वही दिखलाया जाता है-"ठिवगसंठिया" इनके शरीर का सस्थान पानी के बुल बुला के जैसा है । "चत्तारि लेस्साओ" इनके कृष्ण, नील कापोत और तैजस ये चार लेश्याएँ होती है "आहारो नियमा छहिसिं" હોય છે ?” ઈત્યાદિ શરીર દ્વારના કથનમાં બાદર પૃથ્વી કાયિકોના કથન પ્રમાણે શરીર દ્વારથી લઈને ગત્યાગતિ દ્વાર સુધી કહેલ છે, એ જ પ્રમાણે બીજા બધા જ પ્રકારનું કથન અપ કાયિકના સંબંધમાં પણ સમજવું જેમકે—બાદર અપકાયિકાના શરીર કેટલા પ્રકારના છે? તે આ પ્રશ્નના ઉત્તરમાં એવું કહેવું જોઈએ કે તેને ઔદારિક તેજસ, અને કાર્મણ એ રીતે ત્રણ પ્રકારના શરીરો હેય છે. એ જ પ્રમાણે અવગાહના વિગેરેના સંબંધમાં પણ બાદર પૃથ્વીકાયિકના સંબધા કહ્યા પ્રમાણે બાદર અપ્રકાયિકોનું કથન પણ સમજવું પરંતું मा मा४२ २४ायिछीना ४थनमा रे नुहा पा. छ. ते "नवर" 11 श६ ४२॥ ४उवामा આવેલ છે અર્થાત બાદર પૃવિકાયિક કરતાં આ બાદર અપૂકાયિકમાં સંસ્થાન, લેશ્યા આહાર, ઉપપાત (ઉત્પત્તી) અને સ્થિતિ આ પાંચ કારોના કથનમાં વિશેષ પણ છે, તે જ अडवाभा गाव छ-"ठिवुगसंठिया" माह२ मायिना शरीरतु सस्थान पाएन। मुद मुह मेरो है पाटा नेषु छ, "चत्तारी लेस्साओ" मा४२ ५५यिwोने पर नीस, अपात, भने तेस मा या२ सश्याम हाय छे, "आहारो नियमा छद्दिसिं'
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy