SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्रति० १ पृथिवी काय भेदनिरूपणम् १३१ पृथिवी च शर्करा वालुका च उपलः शिला च लवणम् ऊपः । ताम्रश्च त्रपु सीसकं रूप्यं सुवर्णश्च वज्रश्च ॥१॥ हरितालो हिगुलको मनःशिला सासकमंजनं प्रवालः । अभ्रपटलमभ्रवालुका वादराये मणिविधानानि ॥२॥ गोमेदक रुचकiss: स्फटिक लोहिताक्षश्च । मरकतो मसारगल्लो भुजमोचक इन्द्रनीलश्च ॥३॥ चन्दनो गैरुको हंसः पुलकः सौगन्धिकच बोद्धव्यः । चन्द्रमभो वैयः जलकान्तः सूर्यकान्तश्च ॥४॥ ये चान्ये तथाप्रकारास्ते समासतो द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तकाश्चापर्याप्त काश्चेति छाया । प्रज्ञापनाप्रकरणस्थसूत्राणां टीका अत्र न कृता, पाठकै. प्रज्ञापना एव द्रष्टव्या । तदयमर्थः श्लक्ष्णवादरपृथिवीकायिकाः सप्तप्रकारका भवन्ति ते च कृष्णमृत्तिकाद्याः पनकमृत्तिकान्ताः । तत्र कृष्णादिमृत्तिकाः कृष्णादिमृत्तिकारूपाः पाण्डुमृतिका नाम देशविशेपे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदात्मका जोवा अपि अभेदोपचारात् पाण्डुमृत्तिका इत्युक्ताः । पनकमृत्तिका-पनको नाम नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते सति यो भूमौ श्लक्ष्णमृदुरूपो जलमलोsपरपर्याय. पङ्कः स इति । तदात्मका जीवा अपि उपचारात् तत्तद्रूपा इति । खरबादरपृथिवीकायिकाश्चानेकप्रकारा भवन्ति, ते च प्रज्ञापनासूत्रतो ज्ञातव्याः । एतदाशयेनैव कथितं भेदो यथा प्रज्ञापनायामिति । बादरपृथिवीकायिक जीव कृष्ण नील लोहित हारिद्र शुक्ल पाडु और पनकमृत्तिका के भेद से सात प्रकार के है और स्वर वादरपृथिवीकायिक जीव अनेक प्रकार के है । शर्करा वालुका आदि सूर्यकान्त मणि तक सूत्र में कहे गये है फिर भी इनके सिवाय इस प्रकार के दूसरे स्वरबादरपृथिवी - कायिक हैं वे सब सक्षेप से पर्याप्त अपर्याप्त के भेद से दो प्रकर के होते हैं । प्रज्ञापना सूत्र में कहा गया है अतः इसी आशय से " भेदो यथा प्रज्ञापनायाम्" ऐसा सूत्रकार ने कहा है वह सब वहाँ से जान लेवे । આ કથનનુ તાત્પ એજ છે કે-લક્ષ્ણ ખાદર પૃથ્વીકાયિક જીવા કૃષ્ણ, ૧ નીલ, ૨ सोहित (सास) उ, हारिद्र (पीजा )४, शुभ्स (सई) य, पांडु ६, अने नभृत्ति ७ ना तेहथी સાત પ્રકારના થાય છે અને ખરખાદરપૃથ્વીકાયિક જીવા અનેક પ્રકારના છે, તે શા વાલુકા વિગેરે સૂર્યકાન્ત મણિ સુધી સૂત્રમાં કહ્યા છે તે પણ તે સિવાય આ રીતે ખીજા પણ ખરખાદરપૃથ્વીકાયિકા છે, તે મધા સક્ષેપથી પર્યાપ્તક અને અપર્યાપ્તકના લેઢથી એ પ્રકારના હાય છે તે ખધા ભેદોનુ કથન પ્રજ્ઞાપનાસૂત્રમાં સૂત્રકારે કહેલ છે તેથી જ "भेदो यथा प्रज्ञापनायाम्" २ प्रमाणे मडियां सूत्रारे अडेस छे. तेथी ते तभाभ लेहा જીજ્ઞાસુઓએ ત્યાંથી સમજી લેવા.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy