SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. च्यवनद्वारनिरूपणम् १२३ गतमेकविंशतमं समवहतद्वारम् ! अधुना द्वाविशतितमं च्यवनद्वारमाह-'ते णं भते ! इत्यादि, 'ते णं भंते ! जीवा अणंतरं उव्वहिता कहिं गच्छंति, कहिं उववज्जति' ते सूक्ष्मपृथिवीकायिकाः खलु भदन्त ? जीवा. अनन्तरमुवृत्य-निःसृत्य क गच्छन्ति-कां गतिं प्राप्नुवन्ति तथा क -कुत्राधिकरणे उत्पद्यन्ते, एतावता जीवस्य गमनधर्मकता पर्यायान्तरमाश्रित्योत्पत्तिधर्मकताच प्रतिपादिता, तेन ये जीवस्य व्यापकत्वमनुत्पत्तिधर्मकत्वञ्चैकान्तेन अभ्युपगच्छन्ति ते निराकृताभवन्ति, सर्वथा व्यापकत्वेऽनुत्पत्तिधर्मकत्वे च आत्मन एतादृशप्रश्नानां सभवादिति, 'किं नेरइएसु उववजंति, तिरिक्खजोणिएसु उववज्जति, मणुस्सेसु उववज्जति, देवेसु उववज्जति' किं सूदमपृथिवीकायिकेभ्य उद्वृत्त्य नैरयिकेपृत्पद्यन्ते अथवा तिर्यग्यो निकेपृत्पद्यन्ते, अथवा मनुष्येपूत्पद्यन्ते, यद्वा देवेषत्पधन्ते इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'नो नेरइएस उववज्जति' ते सूक्ष्मपृथिवीकायिका जीवा स्तत उदृत्य नो नैरयिकेपृत्पद्यन्ते किन्तु 'तिरिक्खजोणिएमु उववज्जति मणुस्सेसु उववज्जंति' तिर्यग्योनिकेपूत्पद्यन्ते तथा मनुष्येपूत्पद्यन्ते (२२) वां च्यवनद्वार-"ते णं भंते ! जीवा अणंतरं उबहित्ता कहिं गच्छंति कहि उववज्जति" हे भदन्त ! वे सूक्ष्मपृथिवीकायिकजीव सूक्ष्मपृथिवीकायिकपर्याय को छोड़ कर कहां उत्पन्न होते है अर्थात् किस गति को प्राप्त करते है ? । इस प्रकार के प्रश्नसे जोव की गमन धर्मकता रूप पर्यायान्तर को आश्रित करके एवं उत्पत्ति रूप धर्मकताका प्रतिपादन करने से जो जीवको एकान्तसे व्यापक और अनुत्पत्तिधर्मवाला मानते हैं वह उनकी मान्यता निराकृत हो जाती है क्योंकि सर्वथा व्यापकता में एवं अनुत्पत्ति धर्मकता में ऐसा प्रश्न आत्मा के सम्बन्ध में ऊठ ही नहीं सकता । क्या वे सूक्ष्मपृथिवीकायिकजीव "नेरइएसु उववज्जति' नैरयिकों में उत्पन्न होते हैं ? या "तिरिक्खजोणिएसु उववज्जति" तिर्यग्योनिको में उत्पन्न होते है ? या-"मणुस्सेसु उववज्जति मनुष्यों में उत्पन्न होते है ? या "देवेसु उववज्जति" देवों में उत्पन्न होते है ? બાવીસમું ૨૨ વ્યવન દ્વારા "ते णं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जंति" सन्ते સુક્ષ્મપૃથ્વીકાયિકજીવ–સૂફમપૃથ્વીકાચિક પર્યાયને છોડીને કયાં ઉત્પન્ન થાય છે ? અર્થાત્ કઈ ગતિ પ્રાપ્ત કરે છે? આ રીતને પ્રશ્નથી જીવના ગમન ધમક પણુરૂપ પર્યાયાન્તરને આશ્રય કરીને અને ઉત્પત્તિરૂપ ધર્મપણાનું પ્રતિપાદન કરવાથી જેઓ જીવને એકાન્તરૂપથી વ્યાપક અને અનુત્પત્તિ –(ઉત્પન્ન ન થવું તે) રૂપ ધમવાળો માને છે, તે તેઓની માન્યતા પરાસ્ત થઈ જાય છે. કેમકે–સર્વથા વ્યાપક પણામાં અને અનુત્પત્તિ ધમપણામાં આત્માના સંબંધમાં આવે પ્રશ્ન જ ઉઠી શકતું નથી.’ शुत सूक्ष्मपृथ्वीजयि । “नेरइएसु उववज्जति" नैयिामा 4-1 थाय छ ? मथqा 'तिरिक्खजोणिपसु उववज्जति" तिय योनिमा 4-1 थाय छ १ अथवा
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy