SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ जिनवाणी तं वधं वेदनिय मतं गुरुमतम् च देवानं प्रिअस (1) इमं पि चू ततो गुलमत (त) (देव)नि प्रिअस (1) तत्र हि वसंनि ब्रह्मण व श्रमण च अञ्चैव बुसङ्ग (ह)थ व येसु विहित एस अग्र भू (टि) सुनुस मतपितुसु सुसुस गुरुणं सुसुस( मित) संस्तुत अहयज्वतिकेसु (द) सभ(ट)कनम् सम्मपटिपति दिढ (भतित) (।) तेषं तत्र भोति अपग्रथो य वधो व अभिरतन व निक्रमणं (1) येध व पि सविहितनं (ने) हो अविप्रहिणो ए (ते) य मित संस्तुत सहयञ्चतिक वसन चपुणति (1) तत्र तंपि तेष वो अपग्रथो भोति (1) पटिभगम् च एतम्सत्रम् मनुसनम् गुरुमतम् च देवानम् प्रिअस (नस्ति) च एकतरस्पि पि प्रसंसपि न नम प्रसदो (1) सो यमत्रो (जनो) तद कलिंगे हतो च मूटो च अपबु (चो) च त (तो) शतभगे सहस्रभगं व अज गुरुमतम् वो देवानं प्रिअस (1) या पि च अपकयेय ति छमितविधमते वो देवानं प्रिमस यं शको छमनये (1) य पि च अटवि देवानं प्रिअस (वि) जिते भोति त पि अनुनेति अनुनिझपेति (1) अनुतपे पिच प्रभवे देवानं प्रिअस (1) बुचति तेप कि ति अवनषेसु न च हंचेयसु (1) इछति देवानं प्रियो सत्र भूतन अछति संयमम् समचरियं रभसिये (।) एसे च मु (ख) मूते विजये देवानं प्रिअस यो ध्रमविजयो सो ये पुन लधो देवानं प्रिअस इह च स (ब्रे ) सु च अंतेषु अधसुपि योजनश (ते) यु यत्र अंतियोको नम योनरजि परंच तेन अंतियोकेन चतुरे रजनि तुरमये नम अंतिकिनि नम मक अलिकसुदरो नम निच चोड पड अब तंवपंनिय एवमेव हिदरज (1) विशवनि योन कंबोयेसु नभके न(मि)तिण भोज पितिनिकेसु अंध्र पूलि (दे) सु सवत्र देवानं प्रिअस
SR No.010383
Book TitleJinavani
Original Sutra AuthorN/A
AuthorHarisatya Bhattacharya, Sushil, Gopinath Gupt
PublisherCharitra Smarak Granthmala
Publication Year1952
Total Pages301
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy