________________
श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (७५/
चकर्थ कृतवान् किं कुर्वन् अखाणि प्रोढानि चतानि चार्वाकस्य वासि लामि पूर्णयन् अक्षरकोटकुट्टने मोक्ष दुर्गकुट्टने अयोधनान् व्ययो द्रोः करणे । ५ । ३ । ३८ । इ. स. अयः परात् हन्ते करणे अल् धनादेशश्च ।) लोह मुद्गरान् ॥
द्वितीय कल्प ललितांगतां त्वया, गतेन वध्या विरहे व्यलापि यत् । दरिद्रव्ये ददितं तपः फलं, तदन्यदर्था हि सतां क्रियाखिला ॥५९॥
(410) द्वितीय इति ॥ हे नाथ त्वया द्वितीये कल्पे ईशानदेवलोके लिलत सुन्दर अंग यस्य स ललितांगस्तस्य भावः तां ललितांगार०यदेवत्वं गतेन प्राप्तेन वच्चा विरहे यत् ०यलापि विलाप कृतः । तत् दरिद्रस्य पुत्री दरिद्रपुत्री तस्यै निर्नामिकायै तपस. फलं तपः फल तत् ददितुं दातुं ज्ञेयम् । हि यस्मात् कारणात् सतां साधूनां अखिला समस्ता क्रिया (गः शच वा । ५ । ३ । १०० । इ. सू. कृग् धातोः स्त्रियां भावे शः । रिः शक्या शीर्य । ४ । ३ । ११० । इ. सू. शेपरे कृधातोः रि. संयोगात् । २ । १ । ५२ । इ. सू. इयादेशे आत् । २।४ । १८ । इ. सू. त्रियामापि किया इति) अन्यदर्था अन्येषा मुपकारहेतुर्वर्तते । अत्र 'अषष्ठीतृतीयादन्याहो अर्थे' इति सूत्रेण अन्यदर्था इति सिद्धम् ॥ ५९ ॥ .
स वजजयो नृपति भवन भवा,-नवाप हालाहलधूमपायिताम् ॥ यदंगजादंगजतस्ततस्तवा-धुनापि विश्वासबाहिमुख मनः ॥ ६० ।।
(व्या०) स इति । हे भगवन् हे नाथ स भवान् वप्रधोपतिर्मवन् सन् यत् अंगजात् (अजातेः पञ्चम्याः । ५ । १ । १७० । इ. सू. अङ्ग पुर्वकजने ड्ः । डिल्यन्त्यखरादे. इ. स. जनधातो रन्त्यस्वरादि लोपः) पुत्रात् हालाहलधूमपायितां धूमं पिबतीति धूमपायो तस्य भावो हलधूमपायिता (अजातः शीले । ५ । १ । १५४ । इ. सू. धूमात् परात् पिबते: धातोः शोलेऽर्थणिन् प्रत्ययः । आत. ऐः कृऔ। ४ । ३ । ५३ । इ. स. ऐ: एदेतोऽयाय् । १।