________________
७४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ रितम् । किंलक्षणैः सुरद्रुमैः उत्प्रेक्ष्यते प्राग्जननायवर्जनैः पूर्वजन्मदानैः जितैरिव ॥ सधर्म सौधर्म सुपर्वतां ततो- अधिगत्यनित्यं स्थितिशालिनस्तव । सुरांगना कोटिकटाक्षलक्ष्यता - जुषोऽपि नो धैर्यतनुत्रमनुत् ||५७||
( व्या० ) सधर्म इति ॥ सधर्म सह धर्मेण वर्तते इति सधर्मस्तत्संबोधने ततः सौधर्म्मसुपर्वतां सौधर्मदेवत्वमधिगत्य (प्राकू काले । ५ । ४ । ४७ । इ. सू अधिपूर्वक गम् धातोः क्त्वा प्रत्ययः । अनञः वो यप् । ३ । २ । १५४ । इ. सू. क्वो यवादेश' । यपि । ४ । २ । ५६ । इ. सू. गमो मस्य लुक् ह्रस्वस्य तः पिष्कृति । ४ । ४ । ११३ । इ. सू. तोडन्तः । ) प्राप्य तव धैर्यतनुत्रं (आतो डोऽह्वावामः | ५ । १ । ७६ । इ. सू. तनुपूर्वक त्राधातोर्ड प्रत्ययः । डित्यन्त्यस्वरादेः । इ. सू. श्राधातो राकार लोपः ।) धैर्यमेवकवचं न अत्रुटत् न त्रुटति स्म । किं विशिष्टस्य तव नित्यं निरंतरं स्थितिर्मर्यादा तथा शालते इति स्थितिशाली (अजाते: शीले । ५ । १ । १५४ । इ. सू. शीलेऽर्थे शाल धातोः णिन् प्रत्यय: 1) तस्य मर्यादाशोममानस्य सुराणां देवाना मंगनाः त्रयः तासां कोटय तासां कटाक्षा तेषां लक्ष्यतां वेध्यतां जुषते इति तस्य सेवमानस्यापि ॥ ५७ ॥
11
"
महाचलक्ष्मापभवे यथार्थकीं, चकर्थ बोधकवलान्निजाभिधाम् । अखर्व चावकवचांसि चूर्णय-नयोधनानक्षरको हकुने ॥ ५८ ॥
( व्या० ) महावल इति ॥ हे नाथ त्वं महाबलदगापभवे ( क्ष्मा पातिती क्ष्माप· आतो डोऽहादाम' । ५ । १ । ७६ । इ. सू. दगापूर्वक पाधातोर्ड प्रत्ययः । द्वित्यन्त्यस्वरादेः इ. सू. पाधातोराकारलोप. ) महाबलाख्यनृपस्य भवे बोषैकवलात बोधस्य प्रबोधस्य एकवलं तस्मात् निजामिधां निजस्य अभिघातां (उपसर्गाद्रा । ५ । ३ । ११० । इ. सू. अभिपूर्वक घाघातोः भावे स्त्रियामडू | आत् । २ । ४ । १८ । इ. सू. स्त्रियामाप् ।) आत्मीयंनाम यथार्थको सत्यार्थी