________________
६४) श्रीजैनकुमारसम्भवास्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २ यमुनि यस्य गिरमूर्धा शिखर तस्मिन् निविय उपविश्य सेनाधिकास्त: साधकैयोगिभिर्महः अध्यात्मतेजः वहि. अन्तरपि अदृश्यत ४श्यते स्म ॥३८॥
तरुक्षरत्सूनमृदूत्तरच्छदा, व्यधत्त यत्तारशिला विलासिनाम् । रतिक्षणालम्बितरोषमानिनी, मयग्रहग्रन्थिभिदे सहायताम् ॥ ३९ ॥
व्याख्या तरुक्षरदिति ॥ यत्तारशिला यस्य गिरेः तार शिला रौप्यशिला विलासिनां (वेर्विचकत्यसम्म कपकसलसहनः । ५-२-५९ । इ. सू. विपूर्वकलसधातो. शीलाढिसदथै विनण् प्रत्ययः विलसन्तिीत्येवं गीला विलासिनः)
भोगिनां रते भोगस्य क्षणोऽवस: भोगावसर तस्मिन् आलम्बित रोषो याभि__ स्ताः तावता मानिन्यश्च तासां मानिनीनां स्मयग्रहोऽहंकारमह स एव प्रन्थिः
तस्याः भिदे (भ्याऽिभ्यो वा । ५-३-११५ । इ, सू. भावे स्त्रियां विवभिद् धातो.) संभोगसमयकृतकोवस्त्रीजनाहकारमहरू पथिभेदजां सहायतां साहाय्य व्यवत्त अकरोत् । कोशी तारशिला तरोवृक्षात् क्षरन्ति यानि सनानि पुष्पाणि तर्मदु: लिट' उत्तरच्छ' उत्तरपटो यस्यां सा । कोऽर्थ पुष्पशय्यातुल्यां शिलां दृष्ट्वा वनितानामभिमानः स्वयमेव विलीन अत शिलया पत्युः साहाय्यं कृतभवेति भावः ॥ ३९ ॥
यदुच्चवृक्षाग्रनिवासिनी फला-वलीमविन्दन्नुपलैः पुलिन्द्रकः । कपीनदास्थानभिवृष्य तान् सुख, समश्नुते तेः प्रतिशस्त्रितांरुपा ।।
(व्या०) यदुचेति । पुलिन्द्रक मिल्ल यदुवृक्षाग्रनिवासिनी यस्य गिरे उचाचते वृक्षाच तेषां अग्रे शिखरे निवासिनी (यजनाद धम् । ५ । ३ । १३२ । इ. स. निपूर्वक वसू धातोराधारे व अतोऽनेक स्वरात् । ७ । २ । ६ । इ. सु. मत्वर्थे इन् स्त्रियां नृतोऽस्वस्त्रादे रिति सू. डी: विपूर्वक धा धातो आत्मने पदे कर्तरि ह्यन्तनी) तां फलानामावली फलश्रेणी मविन्दन्। अलममानः अपि मुखं समश्नुते प्राप्नोति कि कृत्वा अद.स्थान् (स्थापपास्तान'