________________
श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम टीकासमलंकृतम् ॥ सर्गः २ (५९
देशत विनीलरोमालियुज: विनीलाश्चता. रोम्णां आलयश्च तामिथुज्यते तस्मात् कृष्णरोमराजियुक्तात् । किं लक्षणो मध्यदेशः बनीघन महवनं बनी तयाधनो (भर्तिनिचिताऽभ्रे घन । ५ । ३ । ३७ । इ सू. मूर्त्यर्थे धन ।) बहुल । पुनः किं विशिष्टात् शरीरमध्यदेशात् गभीरनामे. गभीरा नाभियस्मिन् सः तस्मात् । कि वि० मध्यदेशः बहुनिम्नपत्वलबहूनि निम्नानि गंभीराणि पल्पलानि अखातसरांसि यस्मिन् सः । यद्यपि देवानां शरीरे नखरोमादीनि न स्युः तथाप्युत्तर वैक्रियगरीर घटन्ते इति बिनीलरोमालियुजोन चर्य मिति ॥ २९ ॥
ददर्श दूगदथ दीर्घदन्तकं, घनालिमाद्यत्कटकान्तमुन्नतम् । प्रलम्बकक्षायितनीरनिर्झर, सुरेश्वरोऽष्टापदमद्रिकुञ्जरम् ॥ ३० ॥
(व्या०) ददशेति ॥ अथानन्तरं सुरेश्वर (सुराग ईश्वरः स्थेशमास पिसकसो वरः । ५ ।२। ८१ । इ. सू. ईश धातोर्वरः प्रत्ययः) इन्द्रः अष्टापदं पर्वतं अद्रिकुञ्जर पर्वतश्रेष्ठं कुजरं हस्तिनं वा दूरात् ददर्श (दृश् धातोः कर्तरि परोक्षा) दृष्टवान् किं लक्षणमष्टापदं दीदन्तकं दोर्घा दन्तकाः बहिनिगताः प्रदेश यस्य तं कुञ्जरपक्षे दीर्थो दन्तौ यस्य स दीर्घदन्तस्त स्वार्थक प्रत्ययः ॥ पुन: कि लक्षणं अष्टापदं धनालिमाद्यत्कटका-तं घनानां मेवानां आलय. पंक्तयः घनालय धनालिभिः भायन्त. स्थूलीभवन्तः कटकानां पर्वतमध्यभागाना अन्ता. यस्य स तं कुञ्जरपक्षे धना बहवोऽलयो भ्रमरा ययोस्ते घनालिनी मावती भदं किरन्ती कटे कपोलौ ताभ्यां कान्त उन्नत उच्चत्तरं प्रलम्बकक्षायितनीरनिझर प्रलम्बकक्षा परत्रा तद्वदाचरितानि नीरस्य निर्झराणि यस्मिन् स तम् ॥ ३० ॥ शिरो ममाहत्प्रतिमानविंशति-श्चतुर्युताध्यासक्तंसयिष्यति । इति प्रमोदानुगुणं कृणध्वज-वजय दंभात्पुलकं वभार यः ॥ ३१ ॥
(०या०) गिर इति । योऽष्टापन. तृणव्वजानां वंशानां व्रजः समूह स्तस्य दंभात् मिपात पुलमं रोमाञ्चं यभार । (धानो कर्तरि परीक्षा) कि