________________
श्रीजेनमारसम्भवाख्यंमहामान्यम् टीकासमलंकृतम् ॥ सर्ग: २ (५५ विलोचन मुखैवियत्युडू, रधोमुखाधिजलेऽतिनिर्मले। स विप्रकीर्णा अवलोकयन्मणी-रणीयसीमप्यविदन्न मुद्भिदम् ॥२३॥
(व्या०) विलाचनैरिति ॥ स इन्द्रः अणीयसीमपि स्वल्पामपि मुद्भिदं हर्षभेदं न अविदत् नालमत । अणुशब्दात् गुणाझाष्ठेयसू । ७ । ३ । ९ । इ. सू. ईयसु प्रत्यये स्त्रीत्वे अणीयसीति किं कुर्वन् वियति आकाशे ऊमुखैः ऊवं मुखं येषां तानि तैः विलोचनैः नेत्रैः ऊर्च उडूनक्षत्राणि अवलोकयन् पश्यन् अधोमुख विलोचनैः अतिनिर्मले वार्द्धिजले वाः (पारीणि धीयन्ते अस्मिनिति वादि. व्याप्यादाधारे । ५ । ३ । ८८ । इ. सू. धाधातोराधारे किः । इडेत् पुसि चातो लुक् । ४ । ३ । ९४ । इ. सू. आतो लु ।) जलं तस्मिन् समुद्रपानीये विप्रकीर्णाः विक्षिप्ता: मणीः रुचकाक स्फटिक लोहिताक्षमरकत प्रभृति मणिसमूहान् अवलोकचन् उशब्दः स्रोनपुंसकलिङ्गे शेयः । मणिशब्दस्तुपुत्रीलिङ्गे ज्ञेयः ॥ २३ ॥ अविश्रमे पनि तस्य यायिनः, श्रमस्य यः कोऽपिलवोजनिष्ट सः। अनोदि दुग्धोदधिशीकरैस्तटा,-चलखलद्वीचिचयोत्पतिष्णुभिः २४
(या०) अविश्रमे इति ।। अविश्रमे नविद्यते विश्रमो विरामो यस्मिन् तत् तस्मिन् वर्मनि मार्गे यायिनो (महादिभ्यो णिन् । ५ । १ । ५३ । इ. सु. कर्तरि णिन् ) गच्छतस्तस्येन्द्रस्य श्रमस्य खेदस्य यः कोऽपि लवोऽशोऽजनिष्ट जन् धातोः कर्तरि अद्यतनी जातः । स श्रमत्य लव दुग्धोदधिशीकरैः दुग्धानामुदधिः (उदकानि धीयन्ते अस्मिन् इति उदधिः व्याप्यादाधारे । ५ । ३ । ८८ । इ. सू. धाधातो: आधारे कि. इडेत् पुसीति आलक उदकस्योदः पंधिवासवाहने । ३ । २ । १०४ । इ. सू. धौपरे उदकस्य उद आदेशः ।) समुद्रः तस्य शीकरास्तै क्षीरसमुद्रजलकणैः अनोदि । भापकर्मणोः । ३ । ४ । ६८ । इ. सू. नुद् धातो: तेपरे जिन् तलक्च लघोरुपान्त्यस्य । ४ । ३ । १ । इ. सू. उपान्त्य गुणः) लक्षण दुग्धोदधि शीकरैः तटाचलसचि