________________
५२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टोकासमलंकृतम् ॥ सर्गः २
वितस्त्रिमक् तत्कृतम् । ५ । ३ । ८४ । इ. सू. डुकृंग् धातोः त्रिमक् प्रत्यय' आत् । इ. सू. स्त्रियामाप् । ) शाश्वत्यः प्रतिमा सदा निरन्तरं असते तिष्ठन्ति । कोऽर्थः पर्वतानां शत्रुरिन्द्रः वज्रेणपर्वतपक्ष छेदित्वात् अञ्जना चलाद्या गिरयः इन्द्रं दृष्ट्वा मनागपि न क्षुभ्यन्ति स्म स्वशीर्षे शाश्वतजिनप्रतिमानां स्थितत्वात् ॥ १७॥
रुचाज्ञ्जनक्ष्माघरमौलिमूलयां - तरा तमस्यञ्चति सचिभेद्यताम् । निरुद्धचक्षुर्विषयः म चिन्मयीं, चरन् सहस्राभ्यधिकांशं दधौ ॥। १८
(०या०) रुचाञ्जनेति । स इन्द्र चरन् गच्छन् सन् सहस्राम्यधिकां सहस्रेभ्य अधिक तां चिन्मयीं दृशं दधौ धत्ते स्म । कस्मिन् सति अन्तरा चिचाले अञ्जनक्ष्माघरमौलिमूलया (आयुधादिभ्यो वृगोऽदंडादेः । ५ । १ । ९४ । इ. सू. धृग् धातोः अच् प्रत्ययः) अञ्जनाचलपर्वतमस्तके मूलमुत्पत्तिઅન્નનાષહરર્વતમસ્તકે यस्या सा तया एवं विधया रुचा कान्त्या तमसि अन्धकारे सूचिभेद्यतां सूच्या मेचता तां (ऋवर्ण व्यञ्जनाद् ध्यण् । ५ । १ । १७ । इ. सू. भिद् धातो મિત્ ध्यण् । भावे त्वतलू इ. सू. तल् आत् इ. सू. त्रियामापू) अञ्चति गच्छति सति सूचिमिरन्धकारो न भिद्यते तथापि कविवर्मायम् । यतः कविशिक्षायामुक्तम् 'तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिमेद्यता' मिति || अत एव कारणात् निरुद्ध चक्षुर्विषय: निरुद्ध चक्षुषो विषयो यस्य स निरस्तनेत्रगोचर । कोऽर्थ अञ्जनाचलोऽतीव कृष्णः तेन तत्र अन्वकारं सूचिमेधं वर्तते तत्र इन्द्रः सहस्रनेत्रैरपि न पश्यति पश्चाद् ज्ञानदृशैव अन्तश्चलित ॥ १८ ॥
लतामयागारशया रिरंसया, सुराः सदारा ददृशुस्तमध्वगम् | स तानपश्यन्नतिवेगतखपाजडान चक्रेऽचलमूर्ध्नि चाचलिः || ९ ||
( व्या० ) लतामयेति । सदारा (दारै सह वर्तन्ते इति साराः सहस्तेन । ३ । १ । २४ । इ. सू. सह पूर्वपद बहुनीहि । न्यायावायाध्यायोधावसंहाराच्हाराधारद्वारजारम् | ५ | ३ | १३४ । इ. सू. निपात. )