________________
श्रीजेनमारसम्भवास्यमहामाव्यम् टीकासमलंकृतम् ॥ सर्गः २ (५१
लाघवं गतौ गमने लघुत्वं शीव्रत्य दधौ । (धा धातो. द्विधातु रितिसू. द्वित्व । हनः इ. सू. पूर्वस्य हस्वः द्वितीय तुर्ययो. । ४ । १ । ४२ । इ. सू. पूर्वधस्य दः
आतो णव औ इ. सू. णव औ. । ऐदौत् सन्ध्यक्षरैः । १ । २ । १२ । इ. सू. औः । ) कोऽर्थः स्वाभिवन्दनोत्कंठा १ चपला २ वेगा ३ जवनतरोभिः ४ चतसृभिगतिभिरिति त्वरित त्वरित चलित. ॥ १५ ॥ शिरांसि मर्पन रुचकादिभूभृतां, तदप्रसिदायतनस्थितार्हतः। विलंबभीमनसैवसोऽनम-नयं न भि- विबुधेशिता यतः ॥१६॥
(च्या०) शिरांसीति । स इन्द्रः रुचकादि भूभृतां रुचक आदौ येषां ते रुचकादय ते चते भूभृत (विप् । ५ । १ । १४८ । इ. सू. भूधातोः क्विप् । हस्वस्य त पिकृति । इ. सू. तः ।) पर्वताश्चत्तेषां रुचकादि पर्वताना शिरांसि शिरवराणि गच्छन् सर्पन गल्छन् सन् । तदप्रसिद्धायतनस्थिताहतः तेषा मने सिद्धायतनेषु जिनभवनेषु स्थिता ये अर्हन्तन्तान् मनसा एवं अनमत् । कि लक्षण: इन्द्र: विलम्बभीरुः विलंबात् भीर (पञ्चमी भयाथैः । ३ । १ । ७३ ॥ इ. स. भययोगे पश्चमीतत्पुरुषः ।) र्भयवान् यतो यस्मात् कारणात् विबुधे शिता इन्द्रः पक्षे विद्वन्मुख्यः नयं न्यायं न भिन्ते । अन्यथा 'श्रेयो हि प्रतिचनाति पूज्ये पूजाव्यतिक्रम' इति नियमः ॥ १६ ॥
न तस पत्रेऽपि विलोकितेऽधर, धेरै बभूवे कचिदंजनादिभिः। . तदीयमौलौ प्रतिमा अकत्रिमाः, सदासते यजगदेकपालिनाम् ॥१७॥
(व्या०) नेति ॥ तस्य इन्द्रस्य बजे विलोकितेऽपि दृष्टेऽपि सति (यद्भावो भावलक्षणम् । २ । २ । १०६ । इ. स. सप्तमी ।) अञ्जनादिभि धेरै (अच ५। १ । ४९ । इ. सू. कतरि अच् ) पर्वते क्वचिद् अधरै कातरै बभूवे यत् यस्मात् तदीयमौली तेषां पर्वताना मन्तके जगदेकपालिना (महादिभ्यो णिन् । ५ । १ । ५३ । इ. सू. पाल् धातोणिन् ) जिनेन्द्राणामकत्रिम