________________
૧) શ્રીમેનમાસન્મવર્ધમદ્દાવ્યમ્ ટાલમસ્તૃતમ્ લ
रन । लयोरुपान्त्यस्य । ४ । ३ । ४ । इ. स. उपास्यस्यगुणः ।) कि कार्य मस्ति । समादिश आदेश देहि वयं त इष्टं कर्म कुर्महे ॥ १३ ॥
वजैः मुराणामनुवबजे ब्रज-नसावनुक्त्वाप्यतिरिकभक्तिभिः । मलाद किमामन्त्रयते बलाहका, स यद् बलाकापटलैः परीयते ॥ १४
(व्या०) जैरिति । असौ इन्द्रः अनुक्यापि वजन अकथयित्वैव गच्छन् सन् सुराणां देवानां नज. समूहै अनुवनजे अनुगम्यते स्म । कि लक्षणैः प्रजः अतिरिक्तमतिभिः अतिरिक्त अधिक। भक्ति येषां ते ते. । (एकार्थ चानकं च । इ. सू. समासः । ) बलाहको (वारीणां वाहको बलाहक. 'पृषोदरादयः' । ३ । २। १५५ । पृषोदरादित्वात् बलाहकशब्दः सिद्ध ।) मेघः बलात् कि बलाकापटलानि आमन्त्रयते (आमन्त्र चुरादिभ्यो णिच् । ३ । ४ । १७ । इ, सू. णिच् कर्तरि वर्तमाना । ) आकारयति अपितु नैव । यत् यस्मात् कारणात् स बलाहको मेव. बलाकानां बकपत्नीनां पटलानि समूहास्तै परीयते (परि इ. कर्मणि परोक्षा । क्यः शिति । ३ । ४ । ७० । इ. सू. क्यः) परिबियते ॥
न चिक्तिशे कापि विभोः प्रयोजनात् , स योजनानामयुतानि लंघयन् । पदे पदे प्रत्युत तद्विवन्दिपा, रसेन कृष्टो गतिलाय दधौ ॥ १५ ॥
(व्या०) न इति । स इन्द्रः क्वापि कस्मिन्नपि स्थाने न चिक्लिो न खेदमाप्तवान् । 'लिश च' उपता इति धातोः कतरि परीक्षा । किं कुर्वन् इन्द्रः વિમો. પ્રયોગનાત્ સ્વામિાર્થાત્ યોગનાના મયુતન રાસન્નાળિ ધયનું ! अयुतानि इति उपलक्षणमात्रमेतत् । यथा योजनानां दशसहस्राणि तथा कापि लक्षं कापि दशलक्षाणि लंधयम् इत्याधपि ज्ञेयम् । पदे पदे (वीप्सायाम् । ७ । ४ । ८० । इ. सू. द्वित्वम्) प्रत्युत इति विशेषत तद्विवन्दिपारसेन तस्य भगवतो विवन्दिषा (शंसि प्रत्ययात् इ. सू वन्दे सन्नन्तात् अप्रत्यय आत् इ. सू. स्त्रियामाप् ।) वन्दितुमिच्छा बन्दनेछ। तस्या रसस्तेन कृष्टः सन् गति