________________
४८) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ मर्गः २
__(व्या०) तीयेति । तै देवै अणं ( कालाधवनोाप्तौ । २ । २ । ४२ । इ. सू. व्याप्तौ द्वितीया) न चित्रप्रतिमायितं न किन्तु चित्रलिखितप्रतिमावळाचरितमेव । कीदृशैद वे तदीयगीताहितहत्तया तस्य भावत इदं तदीयं तस्मिन् गीते आहितं धृतं यद् हृद हृदयं तस्य भावस्तत्ता तया काणभूतेन समं समकालं समुझिताशेषकारोरचेष्टितै समुज्झितानि त्यक्तानि अशेषाणि समप्राणि आगेरस्य चेष्टितानि यैस्ते ते । पुन कि विशिष्ट. स्वभावनिस्पन्दनिरीक्षण स्वभावेन प्रकृत्या निस्पन्दानि निश्चलानि निरीक्षणानि येषां ते तै अनिमिय नयना देवा इति वचनात् ॥ १० ॥
विभुं तमद्यापि निशम्य तन्मुखा, दखंड कौमारकमाकरं श्रियाम् । मृतः स कामः किमिति प्रजल्पिते, सुरीसमूहे मुमुचे रतिं रतिः ॥
(व्या०) विभुमिति । सुरीसमूहे सुरोणां समूहस्तस्मिन् देवीसमुदयमध्ये अन्याः सर्वा अपि भगवन्तं निशम्य (प्राक् काले । ५ । ४ । ४७ । इ. सू. निपूर्वक शम् धातो क्वाप्रत्यय. । अनम: वो यप् । ३ । २ । १५४ । इ. स. क्यो यप् ) श्रुत्वा रति प्रीतिं प्राप्ताः रतिस्तु न प्रीता हेतुमाह । स सर्व प्रसिद्ध. कामः किं मृत इति सवै प्रजल्पिते प्रोक्ते सति रतिः कामभार्या रति समाधि मुमुचे । किं कृत्वा तं विभु भगवन्तं अद्यापि तन्मुखात् तयोः तुंबरनायो मुख वठन तम्मात् । अखंडकौमारक (युवादेरण् । ७ । १ । ६७ । इ. सू. भावेऽर्थे कुमार।दाद । वृद्धि स्वरे वादेणिति तहिते । ७ । ४ । १ । इ. सू. आदिस्वरस्य वृद्धि तत स्वार्थ क ) मपरिणीतं श्रुत्वा कि लवणं विभु श्रियां लक्ष्मीणामाकरं (पुनानि घः । ५। ३ । १३० । इ, म. आपूर्वक कृधातो आधारे घः । नामिनो गुणोऽतिति । ४ ३ । १ । इ. सू. गुण) स्थानमिति ॥ ११॥ त्रिलोक भर्तु परमाहतो विद-नथो विवाहावसरं सुरेश्वरः । विमृज्य सभ्यानुपसर्जनीकृता-परक्रिया प्रास्थित बैंक्रियाणभृत् ।।