________________
४६) श्रीजेनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
तानि तेषामोधः समूहः । पार्पदनिर्जरैः पर्षद साधव पार्षदा पार्षदाचते निर्जराश्वतैः ४ पर्षद्रोण्यणौ । ७ । १ । १८ । इ. सू. पद शब्दात् अण् विशेषणं विशेष्येण । इ. सू. कर्मधारयः मुदश्रदंमत मुद्र' अश्रूणि तेषां दंभतः हर्षाश्रुमिपात् । गध्वना एव अन्या तेन दृष्टिमार्गेग अवामि वम्यते स्म । किं कुर्वन् यशाऽमृतौघ व कृपकहृत्सर सुश्रवसी कर्णावेच कूपकौ च हृत् एव सग्श्च तेषु कर्णरूपकूपहृदयरूपसरोवरेषु अमान् न मातीति अमान् मातुं न शक्तः
ध्रुवं शोध श्रवसोव संगतं प्रवाहवरमन्तिरमस्ति देहिनाम् । श्रुतिं गतो गीतरसो शोदभून, मुदश्रुभाद् सदां किमन्यथा ॥ ( ०या० ) ध्रुवमिति । देहिनां मनुष्याणां । दृशो नेत्रयोः च श्रवसो. कर्णयोः प्रवाहस्यवर्त्म प्रवाह पवनस्य मार्ग तत् की आन्तर अन्तमेवं तत् संगतं मीलितमस्ति । ध्रुवमिति निश्चये । अन्यथा संगताभावे सदां (क्विप् इ. सू. सङ्घातो. क्विप् । उपदान्तेऽनुत् । २ । १ । ११८ । इ. सु. दिवो वस्य उ ) दिवि सीदन्तीति तेषा देवाना श्रुतिं (श्रवादिभ्यः । ५ । ३ । ९२ । इ. सू. श्रुधातो. स्त्रियां क्ति) गत कर्णगत गीतस्य रस गीतरस मुदश्रदे भात् हर्षाश्रुमिषात् । दृशा नेत्रद्वारा कि कथं उदभूत् बहिर्निसृतोऽस्ति ॥ ७ ॥
कथामृतं पीतवतां विभोरभू-द्यथा ऋभ्रूणां श्रवसो भृशं सुखम् । तथा शरर्तिरदोदिदृक्षया, न जन्तुरेकान्तसुखी क्वचिद्भवे ॥ ८ ॥
( व्या०) कथामृतमिति ॥ विभोः श्रीऋषभदेवस्य कथामृतं कथारूपममृतं पीतवतां (तक्तवतू । ५ । १ । १७४ । इ. सू. पाधातोः कर्तरि क्तु । ईर्यञ्जनेऽयपि । ४ । ३ । ९७ । इ. सु. ई ) ऋभूणां देवानां श्रवसोः कर्णयोः भृशमत्यन्तं सुखं यथाऽभूत् । तथा दृशोर्नेत्रयोरर्तिः पीडा आसीत् । यथा ऋणा मित्यत्र 'ति ह्रस्वो वा' इति सूत्रेण हस्वाभावो विकल्पेन ज्ञेय । कथं नेत्रयो. पीडाभूत् इति प्रश्न अद्रोदिदृक्षया द्रष्टुमिच्छादिदृक्षा ( तुम्हांदिच्छायां सन्न