________________
४४) श्रीजैनकुमारसम्भवाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः २
----- - --- --- २ । ४ । २० । इ. स. स्त्रियां डी.) अमराणामियमामरी देवसका वर्तते । यदि तो तुम्बरुनारदौ गातु (क्रियायां क्रियार्थायां तुम् णकच भविष्याती। ५। ३ । १३ । इ. सू. भविष्यदर्थे गावातोस्तुम् प्रत्ययः ।) मुवती । वयं किमु स्तुम न किमपि । अत्रार्थे दृष्टान्तमाह मणिमहायों (एकार्थ चाने च इ. स. पहुव्रीहि । जातीयैकार्थेऽवे । ३ । २ । ७० । इ. सू. महत् अनात् डाप्रत्ययः । डित्यन्तस्वरादे इ. स. अत् लोप ) महत् अयं यम्य स बहुमूल्योपतते । काञ्चनं सुवर्ण शुचिकान्ति शुचि: कान्तिर्यस्य तत् निर्मलकान्ति पर्तते । ततः परं कलादस्य कलामादत्ते इति कलाद (ढचाड । ५ । १ । ७८ । इ. सू. आइपूर्वक दाम् धातोर्ड । डित्यन्तस्वरादे. इ. स. आलोप ) सुवर्णकारस्य कला मनोज्ञा कलापि वयताम् ॥ २ ॥
गुणात्यया गेयविधिप्रवीणया, न वीणया गीतमदोन्वगायि न । सरस्वती पाणितलं न मुञ्चती, किमौचितीतश्ववते कदापि सा ॥३॥
(व्या०) गुणान्ययेति । वीणया अदो नारदतुम्बरुसंबंधि गीतं न अन्चगायि न अनुपश्चाद् गीयते स्म । अत्र द्वौ नौ प्रकृतार्थ गमयतः । किं विशिછયા વીળયા ગુમાવ્યા મુસ્તિત્રીમિર્નિતિમિર્વ મધ્યયા સમૃદયા મળ્યા માયિની મુળધુર્યાદ્વિમિ સાચા સ્વાત પુનઃ વુિં વિરિષ્ટી મેયવિધિવીગયા ને (आसयक्षरस्य । ४ । २ । १ । इ, सू. गैधातो आकारः । यएचातः । ५ । १ । २८ । इ. स. य प्रत्यय. आकारस्य च एकार । गानं तस्य विधी प्रपोणया निपुणया सा वीणा औचितीतः औचित्यगुणात् कि कदापि चवते प्रत्यति अपितु नैव । किं कुर्वती वीणा सरस्वतीपाणितलं सरस्वत्या. पाणिहरतस्तस्य तळं सरस्वती हस्ततलं न मुञ्चती । य. सरस्वत्या समीपं न मुञ्चति तस्य विवेकाचा गुणाः स्युः अत्र कि चित्रम् ॥ ३ ॥
निनिन्दुरेकेडमरधेनुजं पयो, मरुद्भुमाणामपरे फलावलिम् । परेऽर्णवालोडनसाधितां सुधां, प्रभोः पिबन्तश्चरितामृतं सुराः ॥४॥