________________
श्री जैन कुमारसम्भचाख्यमहाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १ (४१
५ । ३ । ११५ । इ. सू. घ्ग् धातोः किपू.) इह जगति कराद्यवयवा इव दिव्य भूषां (भीषिभूषिचिन्तिभ्यः । ५ । ३ । १०९ । इ. सू. भूष् धातोः भावेऽड् । आत् इ. सू. स्त्रियां आपू ) दध्युः । कोऽर्थ कराद्यवयवा हस्तસીધોવાનિ માવતો વઘુવા સંમ્રજ્ય સેવારોન દ્રિવ્યમૂળમુદ્રા મુતાનિાં दधति न तथा दृश: उपासकदृशो दधति संपृच्य सेवाकरणाभावादिति ॥ ७५ ॥ हृदि ध्याते जातः कुसुमशरजन्मा ज्वरभरः ।
श्रुते चान्यश्लाघा वचनविरुचित्वं श्रवणयोः ॥ दृशोर्दृष्टे स्पष्टेतरविषयगत्या मलसता ।
तथापीह स्नेहं दधुरमरवध्वो निरवधिम् ॥ ७६ ॥
ध्यैवातोरात्वं । व्यञ्ज
व्यावर्जनात् नत्वाभावः)
(मन् वनू कनिप विचू
' (ब्या० ) हृदीति ॥ इह भगवति हृदि (दन्तपाद नासिका हृदय वा । २ । १ । १०१ । इ. सू. हृदयस्य हृत् 1 ) ध्याते (तवतू । इ. सू. ध्यै धातोर्क आत्संध्यक्षरस्य । ४ । २ । १ । इ. सू. नान्तस्थातोऽख्याध्यः । ४ । २ । ७१ । इ. सू. सति कुसुमशरजन्मा कुसुमशरः कामः तस्मात् जन्म क्वचित् । ५ । १ । १४७ । इ. सू. जनू घातो. मन्) यस्य स ज्वरेभर• कामज्वरसमूहो जातः । च अन्यत् इह स्वामिनि श्रुते सति श्रवणयो. कर्णयोः अन्यश्लाघा (केटो गुरो र्व्यञ्जनात् । ५ । ३ । १०५ । इ. सू. लाधू धातोरड् प्रत्ययः आत् इ. सू. आप स्त्रियाम्) वचनविरुचित्वं अन्येषां श्लाघा वचनानि પ્રશંસાવનનાનિ તેષુ વિન્નિત્યં નાત તેવુ અનિરુપના । હૈં. માર્થાત દછે सति शोचनयो. इतरविषयगत्यां इतरे च ते विषयाश्च तेषु गतिर्गमनं तस्यां अन्यत्रावलोकने अलसता स्पष्टा जाता आलस्यं प्रकटं जातं । तथापि अमरवध्व. अमराणां देवानां वचो भार्या देव्य इह भगवति निरवधिं अवधिरहितं स्नेहं दधुर्धरन्ति स्म । यस्मिन् ध्याते ज्वर श्रुतेऽरुचि दृष्टे आलस्यं जायते तत्र स्नेह कथं ध्रियते इति विरोधः ॥ ७६ ॥
नारीणां नयनेषु चापलपरीवादं विनिघ्नन् वपुः । सौन्दर्येण विशेषितेन वयसा बाल्यात्पुरोवर्तिना ||