________________
४०) श्रीजैनकुमारसम्भवाख्यंमहाकाव्यम् टीकासमलटातम् ॥ सर्गः १
मीश्वर: योगीश्वर. पष्ठ्ययत्नाच्छे । ३ । १ । ७६ । इ. सू. तत्पुरुषः) सन् अभिनवं नवीन अन्यतनुप्रवेश अन्यस्य तनुः रागरं तत्र प्रवेशस्त परकायप्रवेश अभ्यस्तवान् । किं लक्षण. स भगवान् मातुर्जनन्या. उदकंदरगः (नाम्नो गमः खड्डौ । च विहायसस्तु विह. । ५ । १ । १३१ । इ. स. गम् धातोः डः । डित्यन्तस्वरादेः । २ । १ । ११४ । इ. सू. अन्त्यम्बरादेलोपः) उनमेव फन्दरं तत् गछतीति उदरकंदरगः । अन्योऽपि योगी कन्दरम यस्थितः परकाय प्रवेश विधामभ्यस्यति । स जिनोबालोऽपि युवापि सन् तनुं शरीरं अनपहाय अत्यक्त्वा ईसकाणा (गक तृचौ । ५ । १ । ४८ । इ. स. ईश् धातो कतरिणक ) मालोकनपरराणा यत् यस्मात् हृदयानि यावदं यथालाभं । विदेश प्रविष्टवान् । अन्यो योगो निजशरीरं त्यक्त्वा अन्यस्य एकस्य कस्यचित् शरीरं परकायविधया प्रविशति । अयं तु भगवान् शरीरमत्यक्त्वा परेपां शरीरं વિવેકા મતોત્ર સંપૂર્વતાં વોડશે માવાન્ વા યુવાપિ અચેતેષાં हृदयं प्रविष्ट: जिनं विना लोकचित्तमध्ये नान्यो जन• स्थितः इति भावः । पादिमिति 'विंदती लाभे' विद यावत् पूर्व 'यावतो विंद जीव' इति सूत्रेण. णम् यथा यावज्जीव तथा तावदमिति प्रयोगः ॥ ७४ ॥
अप्राप्यकारिनयनं न मृमाह जनःसंपृच्य चेद्भगवतो वपुषा विध्युः। सेवामुपासकदृशस्तदिमा अपीड, दध्युः करायवयवा इव दिव्यभूषाम्॥
। (ब्या०)-अप्राप्यकारीति जैनो (दवता । ६।२ १०१। इ. सू. जिनात देवतार्थेऽण् जिनो देवता अस्य इति जैन:) नयनं लोचन अप्राप्यकारि दूरस्थमेव विषयवाहक मृपा अलोक नाह न जल्पति । जैनानां हि स्पर्शन रसनधाण श्रवणेंद्रियाणि प्राप्पकारीणि स्पृष्टविषयवाहकत्वात् । नयनमनसी तु अप्राप्पकाMિી વદનવસંમતે પૃષ્ટવિષયમાહવાન્ ! “પુઠ અને સદવે પુખવાસરૂં
अपुठंतु' इत्यागमवचनात् । अत्रोपपतिमाह चेद् यदि उपासकश: (णकटचा 1५। १ । ४८ । इ. स. उपपूर्वक आस्थातोः कर्तरिणक: भ्यादिभ्यो वा